MP Board Class 7th Sanskrit Surbhi Solution Chapter 20 – योगः स्वास्थ्यस्य साधनम्

MP Board Class 7th संस्कृत Chapter 20 योगः स्वास्थ्यस्य साधनम् प्रश्न 1.एक शब्द में उत्तर लिखिए(क) कः योगस्य प्रवर्तकः?उत्तर:पतञ्जलिः (ख) केन …

MP Board Class 7th Sanskrit Surbhi Solution Chapter 9- ग्रामजीवनम्

MP Board Class 7th संस्कृत Chapter 9 ग्रामजीवनम् प्रश्न 1.एक शब्द में उत्तर लिखो(क) दीपेशः कं ग्रामं भ्रमणार्थम् अगच्छत्?उत्तर:रामपुर ग्राम (ख) ग्रामीणानां …

MP Board Class 7th Sanskrit Surbhi Solution Chapter 8 – गुरुगोविन्दसिंहः

MP Board Class 7th संस्कृत Chapter 8 गुरुगोविन्दसिंहः प्रश्न 1.एक शब्द में उत्तर लिखो(क) सिक्खानाम् दशमः गुरुः कः आसीत्?उत्तर:गुरुगोविन्दसिंहः (ख) सिक्खधर्मप्रवर्तकः कः …