MP Board Class 7th Sanskrit Surbhi Solution Chapter 9- ग्रामजीवनम्

MP Board Class 7th संस्कृत Chapter 9 ग्रामजीवनम्

प्रश्न 1.
एक शब्द में उत्तर लिखो
(क) दीपेशः कं ग्रामं भ्रमणार्थम् अगच्छत्?
उत्तर:
रामपुर ग्राम

(ख) ग्रामीणानां व्यवहारः कथम् अस्ति?
उत्तर:
सरलः प्रेमपूर्णश्च

(ग) देशस्य आधारः कः?
उत्तर:
ग्रामः एव

(घ) देशोन्नतिः कुत्र सन्निहिता?
उत्तर:
ग्रामोन्नतौ

(ङ) दीपेशस्य छात्रावासः कस्मिन् नगरे अस्ति?
उत्तर:
इन्दौर नगरे।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) ग्रामं परितः किं किम् अस्ति?
उत्तर:
ग्रामं परितः कृषि भूमिः, गोचारणभूमिः, विभिन्नवृक्षाश्च सन्ति।

(ख) ग्रामे के के पशवः सन्ति?
उत्तर:
ग्रामे धेनवः, महिष्यः, बलीवर्दादयः पशवः सन्ति।

(ग) झिरीग्रामस्य महद् वैशिष्ट्यं किम्?
उत्तर:
झिरीग्रामस्य इदं महद् वैशिष्ट्यं यत् प्रायः सर्वे जनाः संस्कृतेन एव भाषन्ते।

(घ) हट्टे विक्रेतारः किं किं विक्रीणन्ति?
उत्तर:
हट्टे विक्रेतारः नित्योपयोगिवस्तुनि, हस्तशिल्पकला वस्तूनि, गोधूमचणकादिखाद्यवस्तूनि, गृहोपयोगिवस्तूनि विक्रीणन्ति।

(ङ) कृषकाः कथं कृषिकर्म कुर्वन्ति?
उत्तर:
कृषकाः तापंशीतं वृष्टिं सहित्वा कृषिकर्म कुर्वन्ति।

प्रश्न 3.
रेखांकित शब्दों के आधार पर प्रश्न निर्माण करो-
(क) छात्रावासे स्थित्वा सम्यक् अध्ययनं करोमि।
(ख) मासिकमूल्याङ्कने भगिन्याः प्रथमस्थानम् स्यात्।
(ग) ग्रामं परितः कृषिभूमिः अस्ति।
(घ) वास्तविक भारतं नाम ग्राम एव।
(ङ) तैः सह मिलित्वा वार्तालापं कृतवन्तः।
उत्तर:
(क) कुत्र स्थित्वा सम्यक् अध्ययनं करोमि?
(ख) कस्मिन् भगिन्याः प्रथम स्थानम्?
(ग) कम् परितः कृषिभूमिः अस्ति?
(घ) वास्तविक भारतं नाम कः एव?
(ङ) तैः सह मिलित्वा किं कृतवन्तः?

प्रश्न 4.
पाठ के आधार पर क्त्वान्त पदों को लिखो-
(क) मिलति (मिल् + क्त्वा)
(ख) पश्यति (दृश + क्त्वा)
(ग) करोति (कृ + क्त्वा)
(घ) सहति (सह् + क्त्वा)
(ङ) स्मरति (स्मृ + क्त्वा)
(च) शृणोति (श्रु + क्त्वा)
(छ) गच्छति (गम् + क्त्वा)
(ज) पठति (पठ् + क्त्वा)।
उत्तर:
(क) मिलित्वा
(ख) दृष्ट्वा
(ग) कृत्वा
(घ) सहित्वा
(ङ) स्मृत्वा
(च) श्रुत्वा
(छ) गत्वा
(ज) पठित्वा।

प्रश्न 5.
उदाहरण के अनुसार ल्यबन्त रूपों को लिखो
(क) उत् + स्था + ल्यप्
(ख) वि + की + ल्यप
(ग) स्वी + कृ + ल्यप्
(घ) प्र + क्षाल् + ल्यप्
(ङ) वि + चिन्त + ल्यप्
(च) वि + ज्ञा + ल्यप्
(छ) वि + लिख् + ल्यप्
(ज) उप + कृ + ल्यप्
(झ) आ + गम् + ल्यप्।
उत्तर:
(क) उत्थाप्य
(ख) विक्रीय
(ग) स्वीकृत्य
(घ) प्रक्षाल्य
(ङ) विचिन्त्य
(च) विज्ञाप्य
(छ) विलिख्य
(ज) उपकृत्य
(झ) आगम्य।

प्रश्न 6.
क्त्वा/ल्यप् के योग से वाक्यों को जोड़ो-
(क) बालकः फलं खादति। – दुग्धं पिबति।
(ख) कविः संस्कृतिं जानाति। – काव्यं लिखति।
(ग) ऋचा गृहम् आगच्छति। – गृहकार्य करोति।
(घ) अर्चकः देवालयं गच्छति। – पूजां करोति।
(ङ) माता शाकानि आनयति। – पाकं करोति।
(च) जनकः प्रभाते उत्तिष्ठति। – योगाभ्यासं करोति।
(छ) दीपेशः हस्तं प्रक्षालयति। – भोजनं करोति।
(ज) समिधा मनसि विचिन्तयति। – लेखं लिखति।
(झ) आराधना स्नानं करोति। – पूजां करोति।
(ञ) विक्रेता वस्तूनि विक्रीणाति। – धनं अर्जयति।
उत्तर:
(क) बालकः फलं खादित्वा दुग्धं पिबति।
(ख) कविः संस्कृतं ज्ञात्वा काव्यं लिखति।
(ग) ऋचा गृहम् गत्वा गृहकार्यं करोति।
(घ) अर्चकः देवालयं गत्वा पूजां करोति।
(ङ) माता शाकानि आनीय पाकं करोति।
(च) जनकः प्रभाते उत्थाय योगाभ्यासं करोति।
(छ) दीपेशः हस्तं प्रक्षाल्य भोजनं करोति।
(ज) समिधा मनसि विचिन्तय लेखं लिखति।
(झ) आराधना स्नानं कृत्वा पूजां करोति।
(ञ) विक्रेता वस्तूनि विक्रीय धनं अर्जयति।

प्रश्न 7.
भिन्न प्रकृति वाले शब्द को चुनो-
(क) गत्वा, पठित्वा, भूत्वा, हसित्वा, पठितुम्।
(ख) दुग्धं, दधि, नवनीतं, तक्रम्, रोटिका।
(ग) भ्राता, भगिनी, माता, पिता, शिक्षकः।
(घ) काकः, कोकिलः, कपोतः, शुकः, मत्स्यः।
उत्तर:
(क) पठितुम्
(ख) रोटिका
(ग) शिक्षकः
(घ) मत्स्यः।

 

Leave a Reply

Your email address will not be published. Required fields are marked *