MP Board Class 7th Sanskrit Surbhi Solution Chapter 20 – योगः स्वास्थ्यस्य साधनम्

MP Board Class 7th संस्कृत Chapter 20 योगः स्वास्थ्यस्य साधनम्

प्रश्न 1.
एक शब्द में उत्तर लिखिए
(क) कः योगस्य प्रवर्तकः?
उत्तर:
पतञ्जलिः

(ख) केन शरीरं स्वस्थं भवति?
उत्तर:
योगेन

(ग) श्वासनियंत्रणम् केन भवति?
उत्तर:
श्वासोच्छ्वसनं

(घ) कः कालः योगाय उचितः?
उत्तर:
प्रातः

(ङ) योगनिद्रा किमर्थं क्रियते? [योगनिद्रा किसलिए की जाती है?]
उत्तर:
मनः शान्त्यर्थं।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) आद्यं धर्मसाधनं किम् अस्ति?
उत्तर:
शरीरमाद्यम् खलु धर्मसाधनम् अस्ति।

(ख) योगेन किं स्वस्थं भवति?
उत्तर:
योगेन शरीरं स्वस्थं भवति।

(ग) स्वस्थ शरीरे किं सुकरम्?
उत्तर:
स्वस्थ शरीरे अध्ययनं सुकरम् भवति।

(घ) योगशास्त्रम् किमर्थं प्रवर्तितम्?
उत्तर:
योगशास्त्रम् शरीरस्वास्थ्यार्थम् प्रवर्तितम्।

(ङ) सुलभा कस्य मूर्तिम् अपश्यत्?
उत्तर:
सुलभा मुनेः पतञ्जलेः मूर्तिम् अपश्यत्।

प्रश्न 3.
उचित विकल्प से रिक्त स्थानों को भरो

(व्याकरणम्, आयुर्वेदम्, नास्ति, अस्ति, करिष्यति, कारयिष्यति)
(क) सम्यग् अन्नपचनं …………।
(ख) सदैव क्षुधाभावः ………..।
(ग) सुलभा योगं ………….।
(घ) शारदा योगं ……………।
(ङ) पतञ्जलिः शरीरस्वास्थ्यार्थम् ………….अरचयत्।
(च) पतञ्जलिः वाणीशुद्धयर्थं …………. अरचयत्।।
उत्तर:
(क) नास्ति
(ख) अस्ति
(ग) करिष्यति
(घ) कारयिष्यति
(ङ) आयुर्वेदम्
(च) व्याकरणम्।

प्रश्न 4.
अधोलिखित पदों को लकार के अनुसार लिखो

(आसीः, भवति, करिष्यति, अपश्यत्, अकरोत्, सम्भवन्ति, इच्छामि, उन्मूलयन्ति, ज्ञास्यामि, आगमिष्यामि)
उत्तर:
(क) लङ् (भूतकालिकः) = आसीः, अपश्यत्, अकरोत्।
(ख) लट् (वर्तमाने) = भवति, सम्भवन्ति, इच्छामि, उन्मूलयन्ति।
(ग) लुट (भविष्यत्) = करिष्यति, ज्ञास्यामि, आगमिष्यामि।

प्रश्न 5.
अधोलिखित भूतकालिक कृदन्त शब्दों को देखो और रिक्त स्थानों को भरो [लिखितम्, आगतः, पीडिता, प्रयुक्तम्]
(क) बालकः पत्रम् लिखति। तेन पत्रं ………..।
(ख) रोगः सुलभां पीडयति। सुलभा रोगेन ………..।
(ग) बालकः गृहम् आगच्छत्। बालकः गृह ………..।
(घ) शारदा आसनं प्रायुक्त। शारदया आसनं ………..।
उत्तर:
(क) लिखितम्
(ख) पीडिता
(ग) आगतः
(घ) प्रयुक्तम्।

प्रश्न 6.
रेखांकित पदों के लिए प्रश्न निर्माण करो
(क) योगाभ्यासेन कार्ये कौशलं जायते।
(ख) आसनानि सन्धि रोगान् उन्मूलयन्ति।
(ग) सुलभा शारदाम् अमिलत्।
(घ) सर्वं गुरोः निर्देशने करणीयम्।
उत्तर:
(क) योगाभ्यासेन कस्मिन् कौशलं जायते?
(ख) आसनानि कान् रोगान् उन्मूलयन्ति?
(ग) का शारदाम् अमिलत्?
(घ) सर्वम् कस्य निर्देशने करणीयम्?

प्रश्न 7.
उचित शब्दों को मिलाओ-

उत्तर:
(क) → (3)
(ख) → (4)
(ग) → (5)
(घ) → (6)
(ङ) → (1)

(च) → (2)

प्रश्न 8.
अधोलिखित रूपों का लकार, वचन और पुरुष लिखो
(क) आसीः
(ख) आसम्
(ग) अस्ति
(घ) सन्ति
उत्तर:
(क) आसी: = लङ् लकार, अन्य पुरुषः, एकवचनम्।
(ख) आसम् = लङ् लकार, उत्तम पुरुषः, एकवचनम्।
(ग) अस्ति = लट् लकार, अन्य पुरुषः, एकवचनम्।
(घ) सन्ति = लट् लकार, अन्य पुरुषः, बहुवचनम्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *