MP Board Class 7th Sanskrit Surbhi Solution Chapter 12 – प्रहेलिकाः

MP Board Class 7th संस्कृत Chapter 12 प्रहेलिकाः

प्रश्न 1.
एक शब्द में उत्तर लिखो
(क) सुप्तोऽपि नेत्रे क: न निमीलयति?
उत्तर:
मत्स्यः

(ख) फलानाम् दाता कः अस्ति?
उत्तर:
वृक्षः

(ग) पक्षिराजः कः अस्ति?
उत्तर:
गरुड़ः।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) मूकः कथं जीवति?
उत्तर:
मूकः मौनेन जीवति।

(ख) एकेन पादेन कः तिष्ठति?
उत्तर:
एकेन पादेन बको तिष्ठति।

(ग) नारिकेलफले कति नेत्राणि भवन्ति।
उत्तर:
नारिकेलफले त्रिनेत्राणि भवन्ति।

प्रश्न 3.
रिक्त स्थानों की पूर्ति करो (पण्डितः, मम, मूकः, शूलपाणिः, तस्यादिः)
(क) न ……….. न तस्यान्तः।
(ख) साक्षरं न च………….।
(ग) त्रिनेत्रधारी न च………….।
(घ) स्वजाति जीवाः…………. भोजननि।
(ङ) मौनेन जीवामि मुनिन …………।
उत्तर:
(क) तस्यादिः
(ख) पण्डितः
(ग) शूलपाणिः
(घ) मम
(ङ) मूकः।

प्रश्न 4.
उचित मेल करो

उत्तर:
(क) → (3)
(ख) → (5)
(ग) → (1)
(घ) → (2)
(ङ) → (4)

प्रश्न 5.
सन्धि विच्छेद करो
(क) तस्यादिः
(ख) तस्यान्तः
(ग) वृक्षाग्रवासी
(घ) ममाप्यस्ति
(ङ) तवाप्यस्ति।
उत्तर:
(क) तस्यादिः = तस्य + आदिः
(ख) तस्यान्तः = तस्य + अन्तः
(ग) वृक्षाग्रवासी = वृक्ष + अग्रवासी
(घ) ममाप्यस्ति = मम + अपि + अस्ति
(ङ) तवाप्यस्ति = तव + अपि + अस्ति।

प्रश्न 6.
समानार्थक शब्दों का मेल करो

उत्तर:
(क) → (4)
(ख) → (3)
(ग) → (1)
(घ) → (2)

प्रश्न 7.
विपरीतार्थक शब्दों का मेल करो

उत्तर:
(क) → (4)
(ख) → (3)
(ग) → (1)
(घ) → (2)

प्रश्न 8.
उदाहरण के अनुसार अन्वय की पूर्ति करो
(क) सुप्तः………… नेत्रे न निमीलयामि, जलस्य ……… नित्यं……………मम………… स्वजा. तिजीवाः, मान्या! ………… नामधेयं …………।

उत्तर: (क) अपि, मध्ये, निवसामि, भोजनानि मम, वदन्तु।

(ख) …………. तिष्ठामि बकः न……….. , दाता……….. न कृतिः …………. यत्नः, मौनेन”…………. मुनिः …………. मूकः, सेव्यः ………… कः नृपतिः……….. देवः।
उत्तर: (ख) अहं पादेन, पङ्गुः, अहं फलानां न, जीवामि न, न, अस्मि, न।

Leave a Reply

Your email address will not be published. Required fields are marked *