MP Board Class 7th Sanskrit Surbhi Solution Chapter 15 – मत्स्यत्रयकथा

MP Board Class 7th संस्कृत Chapter 15 मत्स्यत्रयकथा

प्रश्न 1.
एक शब्द में उत्तर लिखो
(क) मत्स्याः कुत्र अवसन्?
उत्तर:
जलाशये

(ख) धीवराः कदा जलाशयम् अगच्छन्?
उत्तर:
कदाचित्

(ग) प्रत्युत्पन्नमतिः कः इव अतिष्ठत्?
उत्तर:
मृतः इव

(घ) तृतीयः मत्स्यः कुत्र पतितः?
उत्तर:
जाले

(ङ) अनागतविधाता कुत्र अगच्छत्?
उत्तर:
अन्यज्जलाशयम्।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) मत्स्यानां नामानि कानि?
उत्तर:
मत्स्यानां नामानि-अनागतविधाता, प्रत्युत्पन्नमतिस्तथा, यद्भविष्यत्।

(ख) प्रत्युत्पन्नमतिः किमुक्त्वा निश्चिन्तः अभवत्?
उत्तर:
प्रत्युत्पन्नमतिः नाम मत्स्यः “समयानुगुणं कार्यं करोमि” इति उक्त्वा निश्चिन्तः अभवत्।

(ग) प्रभाते धीवराः किम् अकुर्वन्?
उत्तर:
प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्।

(घ) अनागतविधाता किम् अवदत्?
उत्तर:
अनागतविधाता अवदत् ‘श्वः प्रभाते ते धीवराः नूनमेव अत्र आगमिष्यन्ति, सर्वान् च मत्स्यान् जाले बद्धवा नेष्यन्ति’, एतच्चिन्तयित्वा अनागतविधाता अन्यज्जलाशयं अगच्छत्।

(ङ) प्रत्युत्पन्नमतिः स्वनामानुगुणं किम् अकरोत्?
उत्तर:
प्रत्युत्पन्नमतिः स्वनामानुगुणं मृतः इव अतिष्ठत्।

प्रश्न 3.
रेखांकित शब्द के आधार पर प्रश्न निर्माण करो
(क) मत्स्याः जलाशये अवसन्।
(ख) धीवराः जलाशयम् अवलोकितवन्तः।
(ग) मृतं प्रत्युत्पन्नमति धीवरः जालात् बहिः अकरोत्।
(घ) कस्मिंश्चित् जलाशये त्रयः मत्स्याः अवसन्।
(ङ) धीवराः मत्स्यान् जाले बध्वा नेष्यन्ति।
उत्तर:
(क) मत्स्याः कुत्र अवसन्
(ख) धीवराः किम अवलोकितवन्तः?
(ग) मृतं प्रत्युत्पन्नमतिम् धीवरः कुतः बहिः अकरोत्?
(घ) कस्मिंश्चित् जलाशये कतिः मत्स्याः अवसन्?
(ङ) धीवराः मत्स्यान् कस्मिन् बध्वा नेष्यन्ति?

प्रश्न 4.
पदच्छेद करो (शब्दों को अलग करो)
सन्धियुक्त पद :
(क) अन्यज्जलाशयं
(ख) एतज्ज्ञात्वा
(ग) निश्चिन्तः
(घ) भगवच्छक्त्या
(ङ) तच्चोक्तम्
(च) निश्चयः
(छ) सच्चरित्रः
(ज) सज्जनः
(झ) दुष्चरित्रः
(ज) तपश्चर्या।
उत्तर:
(क) अन्यज्जलाशयं = अन्यत् + जलाशयं
(ख) एतज्ज्ञात्वा = एतत् + ज्ञात्वा
(ग) निश्चिन्तः = निः + चिन्तः
(घ) भगवच्छक्त्या = भगवत् + शक्त्या
(ङ) तच्चोक्तम्त = त् + च + उक्तम
(च) निश्चयः = निः + चयः
(छ) सच्चरित्रः = सत् + चरित्रः
(ज) सज्जनः = सत् + जनः
(झ) दुष्चरित्रः = दुः + चरित्रः
(ब) तपश्चर्या = तपः + चर्या

प्रश्न 5.
लकार परिवर्तन करो-

उत्तर:
(क) वदति
(ख) गच्छति
(ग) अकथयत्
(घ) अगच्छत्
(ङ) भवति
(च) गृह्णाति
(छ) तिष्ठति
(ज) प्राविशत्
(झ) अपठत्
(ब) अपिबन्।

प्रश्न 6.
क्रम से वाक्यों को लिखकर कथा लिखो
(क) द्वितीयमत्स्यः प्रत्युत्पन्नमतिः “समयानुगुणं कार्य करोमि” इति निश्चिन्तः अभवत्।
(ख) तृतीयः मत्स्यः जाले पतितः धीवरैः कर्तितः मृतश्च।
(ग) प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्।
(घ) प्रत्युत्पन्नमतिः मृतः इव अतिष्ठत्।
(ङ) वेलाग्रामस्य जलाशये त्रयः मत्स्याः अवसन्।
(च) एकदा धीवराणां वार्तालापं श्रुत्वा जीवनरक्षणाय अनागतविधाता अन्यज्जलाशयम् अगच्छत्।
(छ) तृतीयमत्स्यः यद्भविष्यः अचिन्तयत् “जलशयान्तरेण किं प्रयोजनम्।”
(ज) प्रत्युत्पन्नमति: जले अकूर्दत् जलाशयान्तरे प्राविशच्च।
उत्तर:
(ङ) वेलाग्रामस्य जलाशये त्रयः मत्स्याः अवसन्।
(च) एकदा धीवराणां वार्तालापं श्रुत्वा जीवनरक्षणाय अनागतविधाता अन्यज्जलाशयम् अगच्छत्।
(क) द्वितीयमत्स्यः प्रत्युत्पन्नमतिः “समयानुगुणं कार्यं करोमि” इति निश्चिन्तः अभवत्।
(छ) तृतीयमत्स्यः यद्भविष्यः अचिन्तयत् “जलशयान्तरेण किं प्रयोजनम्।”
(ग) प्रभाते धीवराः जलाशयं गत्वा जालं प्रसार्य मत्स्यान् अगृह्णन्।
(घ) प्रत्युत्पन्नमतिः मृतः इव अतिष्ठत्।
(ज) प्रत्युत्पन्नमतिः जले अकूर्दत् जलाशयान्तरे प्राविशच्च।
(ख) तृतीयः मत्स्यः जाले पतितः धीवरैः कर्तितः मृतश्च।

प्रश्न 7.
दिये गये अव्ययों से वाक्य का निर्माण करो श्वः, एव, इति, अत्र, बहिः, यदि-तर्हिः, नूनं, प्रातः, अपि।
उत्तर:

  1. श्वः अहम् विद्यालयम् गमिष्यामि।
  2. सः अस्मिन् एव ग्रामे वसति।
  3. मोहनः इति नामकः छात्रः क्रीडाम् खेलति।
  4. अत्र आगत्य कार्यम् कुरु।
  5. ग्रामात् बहिः नदी बहति।
  6. यदि सः आगमिष्यति तर्हि अहम् तस्य सहायताम् करिष्यामि।
  7. सः नूनं नगरम् गमिष्यति।
  8. प्रातः भ्रमणार्थम् अहम् गच्छामि।
  9. अहम् तस्य अपि सहायताम् करिष्यामि।

MP Board Class 7th Sanskrit Surbhi Solution Chapter 15 – मत्स्यत्रयकथा

Leave a Reply

Your email address will not be published. Required fields are marked *