MP Board Class 7th Sanskrit Surbhi Solution Chapter 17 – राज्ञी दुर्गावती

MP Board Class 7th संस्कृत Chapter 17 राज्ञी दुर्गावती

प्रश्न 1.
अधोलिखित प्रश्नों के उत्तरों को एक शब्द में लिखो
(क) महाराज्ञी दुर्गावती कुत्र जाता?
उत्तर:
मण्डलाक्षेत्रे

(ख) दुर्गावत्याः विवाहः केन सह जातः?
उत्तर:
दलपतशाहेन सह

(ग) दुर्गावती कृपाणेन किम् अकरोत्?
उत्तर:
प्राणघातम्

(घ) दुर्गावत्या पुत्र कः आसीत्?
उत्तर:
वीरनारायणः

(ङ) दुर्गावतीविश्वविद्यालयः कुत्र स्थितः?
उत्तर:
जबलपुरनगरे।

प्रश्न 2.
अधोलिखित प्रश्नों के उत्तर एक वाक्य में लिखो
(क) दुर्गावत्याः समाधिः कुत्र अस्ति?
उत्तर:
जबलपुरमण्डलामार्गे तस्याः समाधिः अस्ति।

(ख) प्रजासु दुर्गावत्याः कीदृशः स्नेहः आसीत्?
उत्तर:
प्रजासु तस्याः पुत्रवत् स्नेहः आसीत्।

(ग) कः दुर्गावत्याः उपरि आक्रमणम् अकरोत्?
उत्तर:
अकबरस्य सेनापतिः आसफखानः तस्याः उपरि आक्रमणम् अकरोत्।

प्रश्न 3.
अधोलिखित शब्दों के मूल शब्द, विभक्ति और वचन लिखो
(क) मण्डलाक्षेत्रे
(ख) दलपतशाहेन
(ग) राजकार्येषु
(घ) राजधान्याम्
(ङ) रक्षायै
(च) तस्याः।
उत्तर:
(क) ‘मण्डलाक्षेत्र’ शब्द, सप्तमी विभक्तिः, एकवचनं।
(ख) ‘दलपतशाह’ शब्द, तृतीया विभक्तिः, एकवचनं।
(ग) ‘राजकार्य’ शब्द, सप्तमी विभक्तिः, बहुवचनं।
(घ) ‘राजधानी’ शब्द, सप्तमी विभक्तिः, एकवचनं।
(ङ) ‘रक्षा’ शब्द, चतुर्थी विभक्तिः, एकवचनं
(च) ‘सा’ शब्द, चतुर्थी विभक्तिः, एकवचनं।

प्रश्न 4.
अधोलिखित शब्दों का मूलधातु-लकार-पुरुषवचन लिखो
(क) न्यवसत्
(ख) अकरोत्
(ग) आसीत्
(घ) अपश्यत्
(ङ) प्राप्नोत्
(च) अत्यजत्।।
उत्तर:
(क) ‘वस्’ धातु, लङ् लकार, अन्य पुरुषः, एकवचनम्।
(ख) ‘कृ’ धातु, लङ् लकार, अन्य पुरुषः, एकवचनम्।
(ग) ‘अस्’ धातुः, लङ् लकारः, अन्य पुरुषः, एकवचनम्।
(घ) ‘दृश्’ धातुः, लङ् लकारः, अन्य पुरुषः, एकवचनम्।
(ङ) ‘आप्’ धातुः, लङ् लकारः, अन्य पुरुषः, एकवचनम्।
(च) ‘त्यज्’ धातुः, लङ् लकारः, अन्य पुरुषः, एकवचनम्।

प्रश्न 5.
कोष्ठक में उचित शब्द चुनकर रिक्त स्थानों को पूरा करो
(क) सा चन्देलराज्यपुत्री …………। (आसीत्/आस्ताम्)
(ख) प्रजाः अपि तां मातेव …………. (पश्यत्/अपश्यन्)
(ग) सा रणचण्डी भूत्वा युद्धम् …………। (अकरोत्/अकुर्वन्)
(घ) तस्याः बलिदानम् अधुनापि जनाः ………। (स्मरतः/स्मरन्ति)
(ङ) सा अद्यापि यशः शरीरेण ……….। (जीवति/जीवन्ति)
उत्तर:
(क) आसीत्
(ख) अपश्यन्
(ग) अकरोत्
(घ) स्मरन्ति
(ङ) जीवति।

प्रश्न 6.
अधोलिखित तालिका से वाक्य बनाओ

उत्तर:
(क) वीरनारायणः बालकः एव आसीत्।
(ख) दुर्गावती चातुर्येण शौर्यण च राज्यमकरोत्।
(ग) राज्ञी दुर्गावती धीरा वीरा च आसीत्।
(घ) प्रजासु तस्याः पुत्रवत् स्नेहः आसीत्।
(ङ) प्रजाः अपि तां माता इव अपश्यन्।

प्रश्न 7.
लङ्लकार में निम्नलिखित धातुओं के रूप लिखो
(वस्, लिख्, भू(भव), क्रीड्, धाव, खाद्, गम् (गच्छ))
उत्तर:

प्रश्न 8.
अधोलिखित वाक्यों के शुद्ध रूप लिखो
(क) सा “महाराज्ञी” उपाधिना विभूषितः।
(ख) महिला अगच्छन्।
(ग) वीरनारायणः जाता।
(घ) आसफखानः आक्रमणम् अकुर्मः।
(ङ) बालकाः अक्रीडत।
उत्तर:
(क) विभूषिता
(ख) अगच्छत्
(ग) जातः
(घ) अकरोत्
(ङ) अक्रीडन्।

 

Leave a Reply

Your email address will not be published. Required fields are marked *