MP Board Class 6th Sanskrit Surbhi Solution Chapter 15 : स्वतन्त्रतादिवसः

MP Board Class 6th संस्कृत Chapter 15 : स्वतन्त्रतादिवसः

पाठ: पंचदश: – स्वतन्त्रतादिवसः

अभ्यासः

प्रश्न 1.
एकपदेन उत्तरं लिखत (एक शब्द में उत्तर लिखो)
(क) कस्मिन् मासे स्वतन्त्रतादिवसः भवति? (किस महीने में स्वतन्त्रता दिवस होता है?)
उत्तर:
अगस्तमासे

(ख) विद्यालये कः ध्वजोत्तोलनं करिष्यति? (विद्यालय में ध्वजारोहण कौन करेगा?)
उत्तर:
प्रधानाध्यापकः

(ग) सुरेशमीनाक्षीकाशीनाथैश्च सह कस्य अभ्यासः करणीयः? (सुरेश, मीनाक्षी, काशीनाथ के साथ किसका अभ्यास करना है?)
उत्तर:
समूहगीतस्य

(घ) भगतसिंहादयः कस्यै प्राणार्पणम् अकुर्वन्? (भगतसिंह आदि ने किसके लिए प्राण अर्पित कर दिए?)
उत्तर:
स्वतन्त्रतायै।

प्रश्न 2.
एकवाक्येन उत्तरं लिखत (एक वाक्य में उत्तर लिखो)
(क) प्रथमस्वतन्त्रतासंग्रामः कदा अभवत्? (पहला स्वतन्त्रता संग्राम कब हुआ?)
उत्तर:
प्रथम स्वतन्त्रता संग्रामः ईसवीय वर्षे १८५७ तमे अभवत्। (प्रथम स्वतन्त्रता संग्राम सन् १८५७ ई. में हुआ था।)

(ख) छात्राः पङ्क्तिबद्धाः कुत्र स्थास्यन्ति? (छात्र पंक्तिबद्ध होकर कहाँ खड़े होंगे?)
उत्तर:
छात्राः पंक्तिबद्धाः ध्वजस्थलस्य समीपे स्थास्यन्ति। (छात्र पंक्तिबद्ध हो, ध्वजस्थल के पास खड़े लागे।)

(ग) के विद्यालये विशेषसज्जां कुर्वन्ति? (विद्यालय में विशेष सजावट कौन करते हैं?)
उत्तर:
वरिष्ठाः छात्राः विद्यालये विशेषसज्जां कुर्वन्ति? (वरिष्ठ छात्र विद्यालय में विशेष सज्जा करते हैं।)

(घ) भारतीयाः कस्यै निरन्तरं प्रयासम् अकुर्वन्? (भारतीयों ने किसके लिए निरन्तर प्रयास किये थे?)
उत्तर:
भारतीयाः स्वतन्त्रतायै निरन्तरं प्रयासम् अकुर्वन् (भारतीयों ने स्वतन्त्रता के लिए निरन्तर प्रयास किये।)

प्रश्न 3.
प्रश्नवाचक शब्दान् प्रयुज्य प्रश्ननिर्माणं कुरुत (प्रश्नवाचक शब्दों का प्रयोग करके प्रश्न निर्माण करो)-
(किम्, के, कस्य, कदा)
(क) छात्राः प्रातः सप्तवादने विद्यालयम् आगमिष्यन्ति।
(ख) ‘क्रान्तिकारीणां कार्यम्’ इति नागेशस्य भाषणस्य विषयः।
(ग) सर्वे समवेतस्वरेण ‘जनगणमन’ इति राष्ट्रगानं गास्यन्ति।
(घ) वरदा संस्कृतमाध्यमेन भाषणं करिष्यति।
उत्तर:
(क) छात्राः प्रातः कदा विद्यालये आगमिष्यन्ति?
(ख) ‘क्रान्तिकारीणां कार्यम्’ इति कस्य भाषणस्यं विषयः?
(ग) के समवेतस्वरेण ‘जनगणमन’ इति राष्ट्रगानं गास्यन्ति?
(घ) वरदा संस्कृतमाध्यमेन किम् करिष्यति?

प्रश्न 4.
निर्देशानुसारं लकारपरिवर्तनं कुरुत (निर्देशानुसार लकार में परिवर्तन करो)
(क) करिष्यन्ति – लङ्लकारे
(ख) स्थास्यन्ति – लट्लकारे
(ग) भविष्यन्ति – लङ्लकारे
(घ) करिष्यन्ति – लट्लकारे

उत्तर:
(क) अकुर्वन्
(ख) तिष्ठन्ति
(ग) अभवन्
(घ) कुर्वन्ति।

प्रश्न 5.
कोष्ठकात् उचितशब्दान् चित्वा रिक्तस्थानानि पूरयत (कोष्ठक से उचित शब्दों को चुनकर रिक्त स्थानों को भरो)
(क) श्व: ……….. पञ्चदशदिनाङ्क भविष्यति। (अगस्तमासं/अगस्तमासस्य)
(ख) ………. छात्राः विशेषसज्जां कुर्वन्ति। (अष्टमकक्षायाः/अष्टमकक्षया)
(ग) इदानीं वयं ………… गच्छामः।, (गृह/गृहस्य)
(घ) भोः ………… (मनधीर/मनधीरः)
उत्तर:
(क) अगस्तमासस्य
(ख) अष्टमकक्षाया
(ग) गृहं
(घ) मनधीर।

प्रश्न 6.
उचितक्रमेण वाक्यानां पुनर्लेखनं कुरुत (उचित क्रम से वाक्यों को पुनः लिखो)
(क) ध्वजस्थलस्य समीपे छात्राः पङ्क्तिबद्धाः स्थास्यन्ति।
(ख) प्रातः सप्तवादने छात्राः विद्यालयम् आगमिष्यन्ति।
(ग) प्रधानाध्यापकः ध्वजोत्तोलनं करिष्यति।
(घ) छात्राः विद्यालये विशेषसज्जां कुर्वन्ति।
(ङ) स्वतन्त्रतादिवसस्य उत्सवः भविष्यति।
उत्तर::
(ङ) स्वतन्त्रतादिवसस्य उत्सवः भविष्यति।
(घ) छात्राः विद्यालये विशेषसज्जां कुर्वन्ति।
(ख) प्रातः सप्तवादने छात्राः विद्यालयम् आगमिष्यन्ति।
(क) ध्वजस्थलस्य समीपे छात्राः पङ्क्तिबद्धाः स्थास्यन्ति।
(ग) प्रधानाध्यापकः ध्वजोत्तोलनं करिष्यति।

योग्यताविस्तारः

शब्दचयनं कृत्वा राष्ट्रध्वजस्य वर्णनं कुरुत (शब्द चुनकर राष्ट्रध्वज का वर्णन करो)
(क) राष्ट्रध्वजे (त्रयः/चत्वारः) वर्णाः सन्ति।
(ख) ध्वजस्य प्रथमपट्टिकायां (हरितः/केसरः) वर्णः वर्तते।
(ग) ध्वजस्य मध्यमपट्टिकायां (कुङ्कमः/श्वेतः) वर्णः वर्तते।
(घ) ध्वजस्य अध:पट्टिकायां (श्वेतः/हरितः) वर्णः वर्तते।
(ङ) ध्वजस्य मध्यपट्टिकायां (सुदर्शनचक्र/अशोकचक्र:) वर्तते।
उत्तर:
(क) राष्ट्र ध्वजे त्रयः वर्णाः सन्ति।
(ख) ध्वजस्य प्रथमपट्टिकायां केसर: वर्ण: वर्तते।
(ग) ध्वजस्य मध्यमपट्टिकायां श्वेतः वर्ण: वर्तते।
(घ) ध्वजस्य अध:पट्टिकायां हरितः वर्ण: वर्तते।
(ङ) ध्वजस्य मध्यपट्टिकायां अशोकचक्रः वर्तते।

Leave a Reply

Your email address will not be published. Required fields are marked *