MP Board Class 6th Sanskrit Surbhi Solution Chapter 14 : जन्तुशाला

MP Board Class 6th संस्कृत Chapter 14 : जन्तुशाला

पाठ: चतुर्दश: – जन्तुशाला

अभ्यासः

प्रश्न 1.
एक वाक्येन उत्तरं लिखत (एक वाक्य में उत्तर लिखो)
(क) वानरः कुत्र भ्रमति? (बन्दर कहाँ घूमता है?)
उत्तर:
वानरः पञ्जरे भ्रमति। (बन्दर पिंजड़े में घूमता है।)

(ख) कः उच्चैः गर्जति? (ऊँचे स्वर में कौन गरजता है?)
उत्तर:
सिंहः उच्चैः गर्जति। (शेर ऊँचे स्वर में गर्जना करता है।)

(ग) मकरः कुत्र वसति? (मगरमच्छ कहाँ रहता है?)
उत्तर:
मकरः जले वसति। (मगरमच्छ जल में रहता है।)

(घ) जन्तुशालायां कः नृत्यति? (जन्तुशाला में कौन नाचता है?)
उत्तर:
जन्तुशालायां मयूरः नृत्यति। (जन्तुशाला में मोर नाचता है।)

प्रश्न 2.
रिक्तस्थानं पूरयत (रिक्त स्थान को पूरा करो)
(क) तव ………….. नमः।
(ख) मयूरः अस्माकं ………….. पक्षी अस्ति।
(ग) जन्तवः अस्माकं …………… सन्ति।
(घ) सिंहः ……….. गर्जति।
उत्तर:
(क) जनकाय जनन्यै च
(ख) राष्ट्रियः
(ग) मित्राणि
(घ) उच्चैः।

प्रश्न 3.
निम्नलिखिततालिकया वाक्यरचनां कुरुत (निम्नलिखित तालिका से वाक्य रचना कीजिए)

उत्तर:

  1. वानरः वृक्षे वसति।
  2. सिंहः उच्चैः गर्जति।
  3. अहम् खगान् अपश्यम्।
  4. सरोवरे कमलानि विकसन्ति।
  5. वृक्षेषु फलानि सन्ति।

प्रश्न 4.
रिक्तस्थानं पूरयत (रिक्त स्थान को पूरा करे)

उत्तर:

  1. तरुः = (क) तरोः, (ख) तरुणाम्, (ग) तरौ।
  2. भानुः = (क) भानोः, (ख) भानूनाम्, (ग) भानौ।
  3. शिशुः = (क) शिशोः, (ख) शिशूनाम्, (ग) शिशौ।

प्रश्न 5.
त्वं संदीपः असि। तव मित्रम् अस्ति सुनीलः। तव विद्यालयस्य वार्षिकोत्सवस्य वर्णनं कृत्वा मित्राय एकं पत्रं लिख। (तुम संदीप हो। तुम्हारा मित्र सुनील है। अपने विद्यालय के वार्षिक उत्सव का वर्णन करके मित्र को एक पत्र लिखो।)
उत्तर:

पत्रम् मित्रम् प्रति

उज्जयिनीतः
१४-०२-….

प्रिय मित्र सुनीलः।
सस्नेह नमस्ते।
अत्र सर्वं कुशलं तत्रापि कुशलं भवतु । मम विद्यालये जनवरीमासस्य षड्विंशतिः तारिकायां वार्षिकोत्सवः सम्पन्नः अभवत्। दिसम्बर मासे अर्द्धवार्षिकी परीक्षा समाप्ता जाता। प्रत्येक कक्षा-वर्गस्य छात्रा: विविध कार्यक्रमेषु-क्रिकेट खेलम्, कन्दुक खेलम्, धावन प्रतियोगिताषु-प्रतिभागिनः आसन् सायंकाले विद्यालयस्य विशालकक्षे एकम् सांस्कृतिकम् कार्यक्रमः अपि संजातः। गीतानि, भाषणानि नाटकानि आदि कार्यक्रमानि प्रस्तुतानि छात्रैः। कार्यक्रमस्य अन्ते अस्य उत्सवस्य मुख्यः अतिथि: विद्यालयस्य प्राचार्यः आसीत्। तेन प्रतिभागिनेभ्यः छात्रेभ्यः विविधपुरस्कारैः पुरस्कृताः। सर्वाणि कार्यक्रमाणि अतिरुचिकराणि आसन्। अहं इच्छामि यत् त्वम् स्वपरीक्षानन्तरे – मम गृहं आगच्छः।

तव जनकाय जनन्यै च नमः। स्वस्ति अनुजाय। पत्रोत्तरम्। शीघ्रम् लिखतु।

तत्र मित्रम्
सन्दीपः

Leave a Reply

Your email address will not be published. Required fields are marked *