MP Board Class 7th Sanskrit Surbhi Solution Chapter 8 – गुरुगोविन्दसिंहः

MP Board Class 7th संस्कृत Chapter 8 गुरुगोविन्दसिंहः

प्रश्न 1.
एक शब्द में उत्तर लिखो
(क) सिक्खानाम् दशमः गुरुः कः आसीत्?
उत्तर:
गुरुगोविन्दसिंहः

(ख) सिक्खधर्मप्रवर्तकः कः आसीत्?
उत्तर:
गुरुनानकः

(ग) गुरुगोविन्दसिंहस्य मातुः नाम किम्?
उत्तर:
गुजरी

(घ) गुरुगोविन्दसिंहस्य मुक्तिः कुत्र अभवत्?
उत्तर:
नान्देड़ प्रान्ते

(ङ) ईश्वरीयदीक्षा का?
उत्तर:
खालसा।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) सिक्खानां पञ्च बाह्यचिह्नानि कानि?
उत्तर:
सिक्खानां पञ्च बाह्य चिह्नानि-केशबन्धनं, कङ्कतिका अस्थापनं, कङ्कणधारणं, कट्यां वस्त्रधारणं, सर्वदा खड्गंधारणम् इति।

(ख) गुरुगोविन्दस्य जननं कदा अभवत्?
उत्तर:
गुरुगोविन्दस्य जननं १६६६ तमे वर्षे कार्तिक शुक्ल सप्तम्यां पटना नगरे अभवत्।

(ग) कुत्र धर्माः विकासं प्राप्ताः?
उत्तर:
भारते बहवः धर्माः विकास प्राप्ताः।

(घ) विदेशीयाः कीदृशाः आसन्?
उत्तर:
विदेशीयाः भारतीय संस्कृतेः विनाशकाः आसन्।

(ङ) आचार्येण केषां कथा श्राविताः?
उत्तर:
आचार्येण गुरुगोविन्दसिंहस्य कथा श्राविताः।

प्रश्न 3.
कोष्ठक के शब्दों का प्रयोग करके खाली स्थानों को भरो

(गुरुजी, आत्मविश्वासेन, खड्गं, भगवतः)
(क) एकमेव …………. ज्योतिः सर्वेषु ज्वलति।
(ख) गुरुगोविन्दसिंहः …………. कार्यं कृतवान्।
(ग) वाहे …………. की फतह।
(घ) ………… गृहीत्वा युद्धं कुरू।
उत्तर:
(क) भगवतः
(ख) आत्मविश्वासेन
(ग) गुरुजी
(घ) खड्गं।

प्रश्न 4.
सम्बोधन लिखो(गुरु, आर्य, महोदय, अनुज)
उत्तर:
पुल्लिग :
गुरो!, आर्य! महोदय!, अनुज!

स्त्रीलिंग :
आर्ये!, महोदये!, अनुजे!

प्रश्न 5.
उचित का मेल करो


उत्तर:
(क) → (5)
(ख) → (4)
(ग) → (2)
(घ) → (1)
(ङ) → (3)

प्रश्न 6.
क्रम स्थापित करो
(क) गुरुगोविन्दसिंहः हिन्दूशक्ति सङ्घटितवान्।
(ख) गुरुगोविन्दस्य मृत्युः १७०८ तमे वर्षे अभवत्।
(ग) माता गुजरी पिता तेगबहादुरः च आस्ताम्।
(घ) गुरु नानकः सिक्खधर्मप्रवर्तकः आसीत्।
(ङ) गुरुगोविन्दस्य जननम् कार्तिकशुक्लसप्तम्याम् अभवत्।
उत्तर:
(घ) गुरु नानकः सिक्खधर्मप्रवर्तकः आसीत्।
(ङ) गुरुगोविन्दस्य जननम् कार्तिकशुक्लसप्तम्याम् अभवत्।
(ग) माता गुजरी पिता तेगबहादुरः च आस्ताम्।
(क) गुरुगोविन्दसिंहः हिन्दूशक्ति सङ्घटितवान्।
(ख) गुरुगोविन्दस्य मृत्युः १७०८ तमे वर्षे अभवत्।

MP Board Class 7th Sanskrit Surbhi Solution Chapter 8 – गुरुगोविन्दसिंहः

Leave a Reply

Your email address will not be published. Required fields are marked *