MP Board Class 7th Sanskrit Surbhi Solution Chapter 7 – भोपालनगरम्

MP Board Class 7th संस्कृत Chapter 7 भोपालनगरम्

प्रश्न 1.
एक शब्द में उत्तर लिखो
(क) विशालं शिवमंदिरं कुत्र अस्ति?
उत्तर:
भोजपुरे

(ख) भोपालनगरं कस्य प्रदेशस्य राजधानी अस्ति?
उत्तर:
मध्यप्रदेशस्य

(ग) श्रावणमासे प्रत्येकसोमवासरेका मेलापकः भवति?
उत्तर:
गुफामन्दिरे

(घ) भोपाले विश्वप्रसिद्ध कलाकेन्द्रं किम् अस्ति?
उत्तर:
भारतभवनम्

(ङ) भोपाले राजाभोजवायुयानस्थानकं कुत्र अस्ति?
उत्तर:
गान्धिनगरे।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) पुरा भोपालनगरस्य नाम किम् आसीत्?
उत्तर:
भोजपाल

(ख) भोपालनगरस्य जनाः कुत्र नौकाविहारं कुर्वन्ति?
उत्तर:
सरोवरेः

(ग) “इज्तिमा” नामकं धार्मिक सम्मेलनं कुत्र आयोज्यते?
उत्तर:
ताजुल मस्जेिद

(घ) आञ्चलिकविज्ञानकेन्द्रं कुत्र अस्ति?
उत्तर:
भोपालनगरे

(ङ) भारत हैवीइलेक्ट्रिकल्स लिमिटेड इति संयन्त्रं कुत्र अस्ति?
उत्तर:
भोपालनगरे।

प्रश्न 3.
उचित शब्द से रिक्त स्थान को पूरा करो-

लक्ष्मीनारायणमन्दिरम् (बिरला मन्दिरम्), ताजुल मस्जिदः, नौका विहारं, विधानसभा भवनम्, भोजपुरम्)
(क) नूतन भोपालनगरे …………. अस्ति।
(ख) भोपालनगरस्य सरोवरे जनाः ………….. कुर्वन्ति।
(ग) प्राचीन भोपाले …………. अस्ति।
(घ) …………. नूतनभोपाले अस्ति।
(ङ)…………. समीपे अस्ति।
उत्तर:
(क) लक्ष्मीनारायणमन्दिरम् (बिरला मन्दिरम्)
(ख) नौकाविहारं
(ग) ताजुल मस्जिदः
(घ) विधानसभा भवनम्
(ङ) भोजपुरम्।

प्रश्न 4.
रेखांकित शब्दों के आधार पर प्रश्न बनाओ

(कुत्र, कस्मिन्, कस्य, कानि, केषाम्)
(क) इदं नगरम् सरोवराणां नगरं कथ्यते।
(ख) भीमबेटकायां भित्तिचित्राणि सन्ति।
(ग) भोपालनगरस्य द्वौ भागौ स्तः।
(घ) ‘इन्दिरागान्धि-मानवसङ्ग्रहालयः’ अपि अत्र वर्तते।
उत्तर:
(क) इदं नगरम् केषाम् नगरं कथ्यते?
(ख) कस्मिन् भित्तिचित्राणि सन्ति?
(ग) कस्य नगरस्य द्वौ भागौ स्तः?
(घ) ‘इन्दिरागान्धि-मानव सङ्ग्रहालयः’ अपि कुत्र वर्तते?

प्रश्न 5.
विलोम शब्दों का मेल कराओ

उत्तर:
(क) → (5)
(ख) → (4)
(ग) → (6)
(घ) → (2)
(ङ) → (3)
(च) → (1)

प्रश्न 6.
शुद्ध कथन के सामने आम्’ और अशुद्ध कथन के सामने ‘न’ लिखो
(क) प्राचीनभोपालनगरे लक्ष्मीनारायणमन्दिरम् (बिरला मन्दिरम्) अस्ति।
(ख) ताजुलमस्जिदः एशिया-महाद्वीपस्य विशालतमः मस्जिदः अस्ति।
(ग) भोपालनगरस्य प्राकृतिक सौन्दर्यं दर्शनीयम्।।
(घ) भोपालनगरस्य जनाः उत्सवप्रियाः न सन्ति।
(ङ) ‘नेहरूक्रीडाङ्गणं’ नगरवासिनाम् क्रीडानुरागम् दर्शयति।
(च) भोपालनगरं भारतदेशस्य मध्यभागे अस्ति।
उत्तर:
(क) आम्
(ख) आम्
(ग) आम्
(घ) न
(ङ) न
(च) आम्।

प्रश्न 7.
उदाहरण के अनुसार जोड़ो-
(क) औद्योगिकक्षेत्रे + अपि
(ख) विष्णो + अव।
उत्तर:
(क) औद्योगिकक्षेत्रे + अपि = औद्योगिक क्षेत्रोऽपि
(ख) विष्णो + अव = विष्णोऽव

प्रश्न 8.
निर्देशानुसार धातुरूप लिखो
(क) वृत् (वर्त) – प्रथम पुरुष
(ख) लभ् – प्रथम पुरुषः
(ग) रम् – मध्यम पुरुषः
(घ) वृत् (वर्त) – मध्यम पुरुषः
(ङ) लभ् – उत्तम पुरुषः
(च) रम् – उत्तम पुरुषः।
उत्तर: 

MP Board Class 7th Sanskrit Surbhi Solution Chapter 7 – भोपालनगरम्

Leave a Reply

Your email address will not be published. Required fields are marked *