MP Board Class 9th Sanskrit Shemushi Solution Chapter 9 – सिकतासेतुः

कक्षा नवमीं संस्कृत – शेमुषी (Class 9 Sanskrit Shemushi)

पाठ: नवम : – सिकतासेतुः

पाठ का अभ्यास

प्रश्न १. एकपदेन उत्तरं लिखत-

(एक शब्द में उत्तर लिखिए -)

(क) कः बाल्ये विद्यां न अधीतवान् ?

(किसने बचपन में विद्या नहीं पढ़ी ?)

उत्तर-तपोदत्त:। ( तपोदत्त ने) ।

(ख) तपोदत्तः कया विद्याम् अवाप्तुं प्रवृत्तः अस्ति ?

(तपोदत्त किसके द्वारा विद्या प्राप्त करने के लिए लग जाता है ?)

उत्तर– तपश्चर्यया। (तपस्या के द्वारा)।

(ग) मकरालये कः शिलाभिः सेतुं बबन्ध ?

(समुद्र पर किसने शिलाओं से पुल बनाया था ?)

उत्तर – रामः । (राम ने) ।

(घ) मार्गभ्रान्तः सन्ध्यां कुत्र उपैति ?

(रास्ता भटका हुआ शाम को कहाँ आ जाता है ? )

उत्तर– गृहम् । (घर) ।

(ङ) पुरुषः सिकताभिः किं करोति ?

(पुरुष बालू से क्या करता है ?)

उत्तर – सेतुनिर्माणप्रयासम्। (पुल बनाने का प्रयास) ।

प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(नीचे लिखे प्रश्नों के उत्तर संस्कृत भाषा के द्वारा लिखिए-)

(क) अनधीतः तपोदत्तः कैः गर्हितोऽभवत् ?

(न पढ़ा हुआ तपोदत्त किनके द्वारा अपमानित हुआ ?)

उत्तर-अनधीतः तपोदत्तः सर्वै: कुटुम्बिभि: मित्रैः ज्ञातिजनैश्च गर्हितोऽभवत् ।

(न पढ़ा हुआ तपोदत्त सभी कुटुम्बियों, मित्रों और बन्धु-बान्धवों के द्वारा अपमानित हुआ।)

(ख) तपोदत्तः केन प्रकारेण विद्यामवाप्तुं प्रवृत्तोऽभवत् ?

(तपोदत्त किस प्रकार से विद्या प्राप्त करने के लिए तैयार हुआ ?)

उत्तर-तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽभवत् ।

(तपोदत्त तपस्या के द्वारा विद्या प्राप्त करने के लिए तैयार हुआ ।)

(ग) तपोदत्तः पुरुषस्य कां चेष्टां दृष्ट्वा अहसत् ?

(तपोदत्त पुरुष के किस प्रयास को देखकर हँसा ?)

उत्तर-तपोदत्तः पुरुषस्य सिकताभिः सेतुनिर्माण-प्रयासं दृष्ट्वा अहसत्।

(तपोदत्त पुरुष के बालू के द्वारा पुल निर्माण के प्रयास को देखकर हँसा ।)

(घ) तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः कीदृशः कथितः ?

(केवल तपस्या के द्वारा विद्या प्राप्त करने का उसका प्रयास कैसा कहा गया ?)

उत्तर- तपोमात्रेण विद्यां प्राप्तुं तस्य प्रयासः सिकताभिः नद्यां सेतुनिर्माणप्रयासः इव कथितः ।

(केवल तपस्या के द्वारा विद्या प्राप्त करने का उसका प्रयास बालू के द्वारा नदी में पुल निर्माण के समान कहा गया।)

(ङ) अन्ते तपोदत्तः विद्याग्रहणाय कुत्र गतः ?

(अन्त में तपोदत्त विद्या ग्रहण करने के लिए कहाँ गया ?)

उत्तरअन्ते तपोदत्त: विद्या ग्रहणाय गुरुकुलं गतः ।

(अन्त में तपोदत्त विद्या ग्रहण करने के लिए गुरुकुल गया ।)

प्रश्न ३. भिन्नवर्गीयं पदं चिनुत-

(अलग समूह वाले शब्द को चुनिए- )

यथा – अधिरोढुम्, गन्तुम्, सेतुम्, निर्मातुम् ।

(क) निःश्वस्य, चिन्तय, विमृश्य, उपेत्य ।

(ख) विश्वसिमि, पश्यामि, करिष्यामि, अभिलषामि ।

(ग) तपोभि:, दुर्बुद्धिः, सिकताभिः, कुटुम्बिभिः ।

उत्तर- (क) चिन्तय, (ख) विश्वसिमि, (ग) दुर्बुद्धि ।

प्रश्न ४. (क) रेखाङ्कितानि सर्वनामपदानि कस्मै प्रयुक्तानि ?

(रेखांकित सर्वनाम शब्द किसके लिए प्रयुक्त किये गए हैं ?)

(i) अलमलं तव श्रमेण ।

(ii) न अहं सोपानसहायतया अधिरोढुं विश्वसिमि ।

(iii) चिन्तितं भवता न वा ।

(iv) गुरुगृहं गत्वैव विद्याभ्यासो मया करणीयः।

(v) भवद्भिः उन्मीलितं मे नयनयुगलम् ।

उत्तर-(i) पुरुषाय, (ii) पुरुषाय, (iii) पुरुषाय, (iv) तपोदत्ताय, (v) तपोदत्ताय ।

(ख) अधोलिखितानि कथनानि कः कं प्रति कथयति ?

(नीचे लिखे कथन कौन किसके लिए कह रहा है ?)

प्रश्न ५. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(मोटे अक्षरों के आधार पर प्रश्न निर्माण कीजिए – )

(क) तपोदत्तः तपश्चर्यया विद्यामवाप्तुं प्रवृत्तोऽस्ति ।

(तपोदत्त तपस्या के द्वारा विद्या प्राप्त करने के लिए तैयार था ।)

प्रश्ननिर्माणम् – तपोदत्तः कथं/कया विद्यामवाप्तुं प्रवृत्तोऽस्ति ?

(तपोदत्त कैसे/किसके द्वारा विद्या प्राप्त करने के लिए तैयार था ?)

(ख) तपोदत्तः कुटुम्बिभिः मित्रैः गर्हितः अभवत् ।

(तपोदत्त कुटुम्बियों, मित्रों के द्वारा अपमानित हुआ।)

प्रश्ननिर्माणम् – कः कुटुम्बिभिः मित्रैः गर्हितः अभवत् ?

(कौन कुटुम्बियों मित्रों के द्वारा अपमानित हुआ ?)

(ग) पुरुषः नद्यां सिकताभिः सेतुं निर्मातुं प्रयतते।

(पुरुष नदी पर बालू से पुल निर्माण का प्रयास करता है।)

प्रश्ननिर्माणम् – पुरुष: कुत्र सिकताभिः सेतुं निर्मातुं प्रयतते ?

(पुरुष कहाँ बालू से पुल निर्माण का प्रयास करता है ?)

घ) तपोदत्त: अक्षरज्ञानं विनैव वैदुष्यमवाप्तुम् अभिलषति ।

(तपोदत्त अक्षरज्ञान के बिना ही विद्वता प्राप्त करना चाहता है ?)

प्रश्ननिर्माणम्– तपोदत्तः कं विनैव वैदुष्यमवाप्तुम् अभिलषति ?

(तपोदत्त किसके बिना ही विद्वता प्राप्त करना चाहता है ?)

(ङ) तपोदत्तः विद्याध्ययनाय गुरुकुलम् अगच्छत्।

(तपोदत्त विद्याध्ययन के लिए गुरुकुल गया ।)

प्रश्ननिर्माणम् -तपोदत्तः किमर्थं गुरुकुलम् अगच्छत् ?

(तपोदत्त किसलिए गुरुकुल गया ?)

(च) गुरुगृहं गत्वैव विद्याभ्यासः करणीयः ।

(गुरुकुल जाकर ही विद्याभ्यास करना चाहिए।)

प्रश्ननिर्माणम्कुत्र गत्वैव विद्याभ्यास करणीयः ?

(कहाँ जाकर ही विद्याभ्यास करना चाहिए ?)

प्रश्न ६. उदाहरणमनुसृत्य अधोलिखितविग्रहपदानां समस्तपदानि लिखत-

(उदाहरण के अनुसार नीचे लिखे विग्रह पदों के समस्त पद लिखिए – )

विग्रहपदानि                         समस्तपदानि

यथा-संकल्पस्य सातत्येन          संकल्पसातत्येन

(क) अक्षराणां ज्ञानम्

(ख) सिकतायाः सेतुः

(ग) पितुः चरणैः

(घ) गुरोः गृहम्

(ङ) विद्यायाः अभ्यासः

उत्तर – (क) अक्षरज्ञानम्, (ख) सिकतासेतु:, (ग) पितृचरणै:, (घ) गुरुगृहम्, (ङ) विद्याभ्यासः।

(अ) उदाहरणमनुसृत्य अधोलिखितानां समस्तपदानां विग्रहं कुरुत-

(उदाहरण के अनुसार नीचे लिखे समस्त पदों का विग्रह कीजिए-)

समस्तपदानि              विग्रहः

यथा – नयनयुगलम्         नयनयोः युगलम्

(क) जलप्रवाहे

(ख) तपश्चर्यया

(ग) जलोच्छलनध्वनिः

(घ) सेतुनिर्माणप्रयासः

उत्तर– (क) जलस्य प्रवाहे, (ख) तपस:चर्यया, (ग) जलस्य उच्छलस्य ध्वनिः, (घ) सेतोः निर्माणाय प्रयासः।

प्रश्न ७. उदाहरणमनुसृत्य कोष्ठकात् पदम् आदाय नूतनं वाक्यद्वयं रचयत-

(उदाहरण के अनुसार कोष्ठक से शब्द लेकर दो नये वाक्य रचिए-)

Leave a Reply

Your email address will not be published. Required fields are marked *