MP Board Class 9th Sanskrit Shemushi Solution Chapter 8 – लौहतुला

कक्षा नवमीं संस्कृत – शेमुषी (Class 9 Sanskrit Shemushi)

पाठ: अष्टम : – लौहतुला

पाठ का अभ्यास

प्रश्न १. एकपदेन उत्तरं लिखत-

(एक शब्द में उत्तर लिखिए-)

(क) वणिक्पुत्रस्य किं नाम आसीत् ?

(व्यापारी के पुत्र का क्या नाम था ?)

उत्तर – जीर्णधनः । ( जीर्णधन)।

(ख) तुला कैः भक्षिता आसीत् ?

(तराजू किनके द्वारा खा ली गई थी ?)

उत्तर – मूषकै: । ( चूहों के द्वारा) ।

(ग) तुला कीदृशी आसीत् ? (तराजू कैसी थी ?)

उत्तर – लौहघटिता। (लोहे की बनी)।

(घ) पुत्रः केन हृतः इति जीर्णधनः वदति ?

(पुत्र किसके द्वारा अपहरण किया गया है ऐसा जीर्णधन बोलता है ?)

उत्तर– श्येनेन । (बाज के द्वारा) ।

(ङ) विवदमानौ तौ द्वावपि कुत्र गतौ ?

(विवाद करते हुए वे दोनों कहाँ गए ?)

उत्तर-राजकुलम्। (राजदरबार) ।

प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(नीचे लिखे प्रश्नों के उत्तर संस्कृत भाषा के द्वारा लिखिए-)

(क) देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः किं व्यचिन्तयत् ?

(दूसरे देश जाने की इच्छा करते हुए व्यापारी के पुत्र ने क्या सोचा ?)

उत्तर– देशान्तरं गन्तुमिच्छन् वणिक्पुत्रः व्यचिन्तयत् – यत्र देशे अथवा स्थाने स्ववीर्यतः भोगाः भुक्ताः तस्मिन् विभवहीनः यः वसेत् स पुरुषाधमः ।

(दूसरे देश जाने की इच्छा करते हुए व्यापारी के पुत्र ने सोचा- जिस देश या स्थान पर अपने पराक्रम से ऐश्वर्यों का भोग किया गया हो, उसी स्थान पर जो मनुष्य धनहीन होकर रहता है तो वह निर्लज्ज होता है।)

(ख) स्वतुलां याचमानं जीर्णधनं श्रेष्ठी किम् अकथयत् ?

(अपनी तराजू माँगने वाले जीर्णधन से सेठ ने क्या कहा ?)

उत्तर-स्वतुलां याचमानं जीर्णधनं श्रेष्ठी अकथयत्–“भोः ! नास्ति सा, त्वदीया तुला मूषकैर्भक्षिता” इति।

(अपनी तराजू माँगने वाले जीर्णधन से सेठ ने कहा- “अरे ! वह तुम्हारी तराजू नहीं है, चूहों के द्वारा खा ली गई है । “)

(ग) जीर्णधनः गिरिगुहाद्वारं कया आच्छाद्य गृहमागतः ?

(जीर्णधन पर्वत की गुफा के द्वार को किससे ढककर घर आया ?)

उत्तर—जीर्णधनः गिरिगुहाद्वारं बृहत् शिलया (बृहच्छिलया) आच्छाद्य गृहमागत: । (जीर्णधन पर्वत की गुफा के द्वार को बड़ी शिला से ढककर घर आया।)

(घ) स्नानान्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनं किम् अवदत् ?

(स्नान के बाद पुत्र के विषय में पूछने पर व्यापारी के पुत्र ने सेठ से क्या कहा ?)

उत्तर-स्नानान्तरं पुत्रविषये पृष्टः वणिक्पुत्रः श्रेष्ठिनम् अवदत्-“भोः ! तव पुत्रः नदीतटात् श्येनेन हृतः” इति ।

(स्नान के बाद पुत्र के विषय में पूछने पर व्यापारी के पुत्र ने सेठ से कहा- “अरे ! तुम्हारा पुत्र बाज के द्वारा अपहरण कर लिया गया है। “)

(ङ) धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ कथं तोषितवन्तः ?

(न्यायकर्ताओं के द्वारा जीर्णधन और सेठ को कैसे सन्तुष्ट किया ?)

उत्तर–धर्माधिकारिभिः जीर्णधनश्रेष्ठिनौ परस्परं संबोध्य तुला-शिशु-प्रदानेन तोषितवन्तः ।

(न्यायकर्ताओं के द्वारा जीर्णधन और सेठ को आपस में समझा-बुझाकर तराजू और बच्चा दिलवाकर सन्तुष्ट किया ।)

प्रश्न ३. स्थूलपदान्यधिकृत्य प्रश्ननिर्माणं कुरुत-

(मोटे शब्दों के आधार पर प्रश्न निर्माण कीजिए -)

(क) जीर्णधनः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ।

(जीर्णधन ने धन के अभाव के कारण दूसरे देश जाने की इच्छा करते हुए सोचा।)

प्रश्ननिर्माणम्-कः विभवक्षयात् देशान्तरं गन्तुमिच्छन् व्यचिन्तयत् ?

(किसने धन के अभाव के कारण दूसरे देश जाने की इच्छा करते हुए सोचा ?)

(ख) श्रेष्ठिनः शिशुः स्नानोपकरणमादाय अभ्यागतेन सह प्रस्थितः ।

(सेठ का बच्चा स्नान की सामग्री हाथ में लेकर अतिथि के साथ चल दिया।)

प्रश्ननिर्माणम्– श्रेष्ठिनः शिशुः स्नानोपकरणमादाय केन सह प्रस्थितः ?

(सेठ का बच्चा स्नान की सामग्री हाथ में लेकर किसके साथ चल दिया

(ग) वणिक् गिरिगुहां बृहच्छिलया आच्छादितवान् ।

(व्यापारी ने पर्वत की गुफा को बड़े पत्थर से ढक दिया ?)

प्रश्ननिर्माणम्-वणिक् गिरिगुहां कया आच्छादितवान् ?

(व्यापारी ने पर्वत की गुफा को किससे ढक दिया ? )

(घ) सभ्यैः तौ परस्परं संबोध्य तुला- शिशु-प्रदानेन तोषितवन्तः ।

(सभा के लोगों के द्वारा उन दोनों को आपस में समझा-बुझाकर तराजू और बच्चा दिलवाकर सन्तुष्ट किया गया।)

प्रश्ननिर्माणम् – सभ्यैः तौ परस्परं संबोध्य कथं तोषितवन्तः ?

(सभा के लोगों के द्वारा उन दोनों को आपस में समझा-बुझाकर कैसे सन्तुष्ट किया गया ?)

प्रश्न ४. अधोलिखितानां श्लोकानाम् अपूर्णोऽन्वयः प्रदत्तः पाठमाधृत्य तम् पूरयत-

(नीचे लिखे श्लोकों के अपूर्ण अन्वय को दिये गए पाठ के आधार पर उसको पूरा कीजिए-)

उत्तर

(क) यत्र देशे अथवा स्थाने स्ववीर्यतः भोगा : भुक्ता तस्मिन् विभवहीन : य: वसेत् स पुरुषाधमः।

(ख) राजन् ! यत्र लौहसहस्रस्य तुलां मूषकाः खादन्ति तत्र श्येनः बालकम् हरेत् अत्र संशयः न ।

प्रश्न ५. तत्पदं रेखाङ्कितं कुरुत यत्र-

(उस शब्द को रेखांकित करो जहाँ- )

(क) ल्यप् प्रत्ययः नास्ति

उत्तर– विहस्य, लौहसहस्रस्य, संबोध्य, आदाय

(ख) यत्र द्वितीया विभक्तिः नास्ति

उत्तर– श्रेष्ठिनम्, स्नानोपकरणम्, सत्त्वरम्, कार्यकारणम्

(ग) यत्र षष्ठी विभक्तिः नास्ति

उत्तर-पश्यतः, स्ववीर्यतः, श्रेष्ठिनः सभ्यानाम्

प्रश्न ६. सन्धिना सन्धिविच्छेदेन वा रिक्तस्थानानि पूरयत-

(सन्धि या सन्धिविच्छेद के द्वारा रिक्त स्थान पूरा कीजिए-)

उत्तर

प्रश्न ७. समस्तपदं विग्रहं वा लिखत-

(समस्त पद या विग्रह लिखिए -)

उत्तर

(क) स्नानस्य उपकरणम् = स्नानोपकरणम्

(ख) गिरेः गुहायाम् = गिरिगुहायाम्

(ग) धर्मस्य अधिकारी = धर्माधिकारी

(घ) विभवेन हीनः = विभवहीनाः

(अ) यथापेक्षम् अधोलिखितानां शब्दानां सहायतया “लौहतुला” इति कथायाः सारांशं संस्कृतभाषया लिखत-

(जैसी आवश्यकता हो नीचे लिखे शब्दों की सहायता से “लौहतुला” कथा का सारांश संस्कृत भाषा के द्वारा लिखिए – )

वणिक्पुत्रः, स्नानार्थम्, लौहतुला, अयाचत्, वृत्तान्तं, ज्ञात्वा, श्रेष्ठिनं, प्रत्यागतः, गतः, प्रदानम्।

उत्तर-कस्मिंश्चित् नगरे जीर्णधनः नाम वणिक्पुत्रः आसीत् । सः निर्धनो भूत्वा निज लौहतुलां कस्यचित् श्रेष्ठिनो गृहे निक्षेपभूतां कृत्वा धनार्जनाय देशान्तरं प्रस्थितः। पुनः स्वपुरम् प्रत्यागत्य सः लौहतुलाम् अयाचत्। श्रेष्ठी अवदत् -” त्वदीया सा लौह तुला मूषकैः भक्षिता” इति। ततः जीर्णधनः श्रेष्ठिनः पुत्रेण सह नद्यां स्नानार्थं गतः । स्नात्वा सः तं शिशुं गिरिगृहायां प्रक्षिप्य, तद्द्वारं बृहत् शिलाया आच्छाद्य सत्त्वरं गृहं प्रत्यागतः । ततः श्रेष्ठिनंः तस्य पुत्रविषये अवदत्-“तव पुत्रः श्येनेन हृतः” इति । एवं विवदमानो तौ राजकुलं गतौ । सर्वं वृत्तान्तं ज्ञात्वा धर्माधिकारिभिः परस्परं तुला- शिशु प्रदानेन तोषितवन्तः।

Leave a Reply

Your email address will not be published. Required fields are marked *