MP Board Class 7th Sanskrit Surbhi Solution Chapter 14 – लोकमान्यतिलकः

MP Board Class 7th संस्कृत Chapter 14 लोकमान्यतिलकः

प्रश्न 1.
एक शब्द में उत्तर लिखो
(क) लोकमान्यतिलकः कः आसीत्?
उत्तर:
महान देशभक्तः

(ख) तिलक: केन उपाधिना विभूषितः?
उत्तर:
लोकमान्यः इति

(ग) तिलकस्य प्रभावेण देशे का सञ्जाता?
उत्तर:
नवचेतना

(घ) तिलकः कस्मिन् मासे दिवङ्गतः?
उत्तर:
अगस्तमासे

(ङ) कस्य सहायतां प्रभुः करोति?
उत्तर:
कर्मशीलस्य।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) तिलकस्य जन्मस्थानं कुत्र अस्ति?
उत्तर:
तिलकस्य जन्म स्थानं महाराष्ट्र प्रान्ते रत्नगिरि मण्डले अस्ति।

(ख) तिलकस्य जनकः कः आसीत?
उत्तर:
तिलकस्य जनकः गङ्गाधरः एक कुशल शिक्षकः लेखकः च आसीत्।

(ग) तिलकः छात्रजीवने कं निश्चयम् अकरोत्?
उत्तर:
तिलक: छात्रजीवने निश्चयम् अकरोत् यत् “अहं शासकीय सेवां न करिष्यामि” आजीवनं भारतस्य स्वतन्त्रतायाः कृते सङ्घर्षम् करिष्यामि च।

(घ) तिलकेन कः ग्रन्थः रचितः?
उत्तर:
तिलकेन ‘गीतारहस्य’ नामक ग्रन्थम् अरचयत्।

(ङ) तिलकः किम् अघोषयत्?
उत्तर:
तिलकः अघोषयत् “स्वराज्य मम जन्मसिद्धः अधिकारः अस्ति।”

प्रश्न 3.
रेखांकित शब्द के आधार पर प्रश्न निर्माण करो
(क) लोकमान्य तिलक: महान् देशभक्तः आसीत्।
(ख) तिलकः राष्ट्रसेवायाः कृते संलग्नः अभवत्।
(ग) जनजागरणस्य कृते सः शिवराजोत्सवस्य गणोशोत्सवस्य च प्रारम्भम् अकरोत्।
(घ) कर्मशीलस्य सहायतां प्रभुः करोति।
(ङ) तिलकः भारतभालस्य ‘तिलकम्’ इव भाति।
उत्तर:
(क) कः महान् देशभक्तः अस्ति?
(ख) तिलकः कस्य कृते संलग्नः अभवत्?
(ग) कस्य कृते सः शिवराजोत्सवस्य गणोशेत्सवस्य च प्रारम्भम् अकरोत्?
(घ) कस्य सहायतां प्रभुः करोति?
(ङ) कः भारतभालस्य ‘तिलकम्’ इव भाति।

प्रश्न 4.
अधोलिखित शब्दों के पर्यायवाची शब्दों को लिखो
(क) जनकः
(खा) निर्भयः
(ग) मिथ्या
(घ) परमेश्वरः
(ङ) भालः।
उत्तर:
(क) पिता
(ख) भयरहितः
(ग) असत्यम्
(घ) परमात्मा
(ङ) मस्तकः।

प्रश्न 5.
अधोलिखित शब्दों के विलोम शब्दों को लिखो
(क) निर्दोषः
(ख) स्वतन्त्रता
(ग) अस्ति
(घ) जन्म
(ङ) उद्यमहीनः
उत्तर:
(क) सदोषः
(ख) परतन्त्रता
(ग) नास्ति
(घ) मरणम्
(ङ) कर्मशीलः।

प्रश्न 6.
उचित शब्दों से रिक्त स्थानों को पूरा करो-
(लोकमान्यः, भारतभालस्य, अस्माकं, संलग्नः, अगस्तमासस्य)
(क) तिलक: राष्ट्रसेवायाः कृते ………….. अभवत्।
(ख) तिलकमहोदयः ……….. देशस्य गौरवम्।
(ग) ……….. प्रथमदिनाङ्के १९२० तमे वर्षे सः दिवङ्गतः।
(घ) तिलकः …………. तिलकम् इव भाति।
(ङ) सः ………… इति उपाधिना विभूषितः।
उत्तर:
(क) संलग्नः
(ख) अस्माकं
(ग) अगस्तमासस्य
(घ) भारतभालस्य
(ङ) लोकमान्यः।

प्रश्न 7.
सन्धि करो
(क) शिवराज + उत्सवः
(ख) गणेश + उत्सवः
(ग) तस्य + उपरि
(घ) परम + आत्मा
(ङ) परम + ईश्वरः।
उत्तर:
(क) शिवराज + उत्सवः = शिवराजोत्सवः
(ख) गणेश + उत्सवः = गणेशोत्सवः
(ग) तस्य + उपरि = तस्योपरि
(घ) परम + आत्मा = परमात्मा
(ङ) परम + ईश्वरः = परमेश्वरः।

प्रश्न 8.
चतुर्थी विभक्ति के स्थान पर षष्ठी विभक्ति के साथ ‘कृते’ शब्द जोड़कर लिखो।
(क) त्यागाय
(ख) ग्रामाय
(ग) नगराय
(घ) विद्यालयाय
(ङ) समाजाय।
उत्तर:
(क) त्यागस्य कृते
(ख) ग्रामस्य कृते
(ग) नगरस्य कृते
(घ) विद्यालयस्य कृते
(ङ) समाजस्य कृते।

 

Leave a Reply

Your email address will not be published. Required fields are marked *