MP Board Class 7th Sanskrit Surbhi Solution Chapter 10 – महर्षिः पाणिनिः

MP Board Class 7th संस्कृत Chapter 10 महर्षिः पाणिनिः

प्रश्न 1.
एक शब्द में उत्तर लिखो-
(क) हरिकृष्णस्य भ्राता किं पठति?
उत्तर:
माहेश्वर सूत्राणि

(ख) अष्टाध्यायिग्रन्थे कति अध्यायाः सन्ति?
उत्तर:
अष्टाध्यायाः

(ग) पाणिनेः पितुः नाम किम्?
उत्तर:
पाणी

(घ) माहेश्वरसूत्रेषु किं विज्ञानम् अस्ति?
उत्तर:
स्वरविज्ञानम्                                         

(ङ) शलातुर ग्रामः कुत्र अस्ति?
उत्तर:
पाकिस्तान देशे।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) पाणिनिः कः?
उत्तर:
पाणिनिः संस्कृत व्याकरणस्य नियमानां रचयिता।

(ख) त्रयः मुनयः के?
उत्तर:
त्रयः मुनयः सन्ति-प्रथमः सूत्रकारः पाणिनिः, द्वितीयः वाक्यकार: वररुचिः, तृतीयः च भाष्यकार: पतञ्जलि।

(ग) पाणिनेः जन्मस्थानं किम्?
उत्तर:
पाणिनेः जन्मस्थानं पाकिस्तान देशस्य शलातुर नामकं ग्रामम् अस्ति।

(घ) पाणिनेः कालः कः?
उत्तर:
पाणिनेः कालः प्रायः ईसा पूर्व ५२० तः ४६० पर्यन्तम् आसीत्।

प्रश्न 3.
उचित मेल करो-


उत्तर:
(क) → (2)
(ख) → (3)
(ग) → (4)
(घ) → (5)
(ङ) → (1)

प्रश्न 4.
कोष्ठक के शब्दों का प्रयोग करके रिक्त स्थानों को भरो

(चत्वारः, ढक्कात्, पाणिनिः, तक्षशिला, व्याकरणम्)
(क) व्याकरण नियमानां रचयिता …………. ।
(ख) …………. विश्वविख्यातम् अध्ययनकेन्द्रमासीत्।
(ग) प्रत्येकस्मिन् अध्याये ………….. पादाः सन्ति।
(घ) कृत्स्नं …………. प्रोक्तं तस्मै पाणिनये नमः।
(ङ) ताण्डवसमये महेश्वरः ………… एतानि सूत्राणि निःसृतानि।
उत्तर:
(क) पाणिनिः
(ख) तक्षशिला
(ग) चत्वारः
(घ) व्याकरणम्
(ङ) ढक्कात्।

प्रश्न 5.
उचित को लिखो
(क) विशिष्टं ज्ञानम्
(ख) पाणेः पुत्रः
(ग) महेश्वरादागतानि सूत्राणि
(घ) अष्टाध्यायाः अत्र सन्तीति।
(ङ) पाणिनिः, वररुचिः, पतञ्जलिः।
उत्तर:
(क) विज्ञानम्
(ख) पाणिनिः
(ग) माहेश्वरसूत्राणि
(घ) अष्टाध्यायी
(ङ) त्रयः मुनयः।

MP Board Class 7th Sanskrit Surbhi Solution Chapter 10 – महर्षिः पाणिनिः

Leave a Reply

Your email address will not be published. Required fields are marked *