MP Board Class 9th Sanskrit Shemushi Solution Chapter 3 –गोदोहनम्

कक्षा नवमीं संस्कृत – शेमुषी (Shemushi)

पाठ: तृतीय: – गोदोहनम्

पाठ का अभ्यास

प्रश्न १. एकपदेन उत्तरं लिखत् (एक शब्द में उत्तर लिखिए-)

(क) मल्लिका पूजार्थं सखीभिः सह कुत्र गच्छति स्म ?

(मल्लिका पूजा के लिए सखियों के साथ कहाँ जा रही थी?)

उत्तर – काशीविश्वनाथमन्दिरम्। (काशीविश्वनाथ मन्दिर)।

(ख) उमायाः पितामहेन कति सेटकमितं दुग्धम् अपेक्ष्यते स्म ?

(उमा के दादा जी को कितने लीटर दूध की आवश्यकता थी ?)

उत्तर – त्रिशत-सेटकामितम्। (तीन सौ लीटर)।

(ग) कुम्भकारः घटान् किमर्थं रचयति ?

(कुम्हार घड़ों को किसलिए बनाता है ?)

उत्तर-जीविकाहेतोः। ( जीविका के लिए)।

(घ) कानि चन्दनस्य जिह्वालोलुपतां वर्धन्ते स्म?

(कौन चन्दन की जीभ का लालच बढ़ा रहे थे ?)

उत्तर-मोदकानि। (लड्डू)।

(ङ) नन्दिन्याः पादप्रहारैः कः रक्तरञ्जितः अभवत् ?

(नन्दिनी के पैर के प्रहार से कौन लहुलुहान हो गया ?)

उत्तर – चन्दनः। (चन्दन)।

प्रश्न २. पूर्णवाक्येन उत्तरं लिखत

(पूर्णवाक्य में उत्तर लिखिए-)

(क) मल्लिका चन्दनश्च मासपर्यन्तं धेनोः (सेवा) कथम् अकुरुताम् ?

(मल्लिका और चन्दन ने महीने भर तक गाय की (सेवा) कैसे की?)

उत्तर – मल्लिका चन्दनश्च मासपर्यन्तं धेनुं घासादिकं गुडादिकं च भोजयतः। कदाचित् विषाणयोः तैलं लेपयतः तिलकं धारयतः, रात्रौ नीराजनेनापि तोषयतः।

(मल्लिका और चन्दन महीने भर तक गाय को घास और गुड़ आदि खिलाते हैं। कभी सींगों पर तेल लेपते हैं, तिलक लगाते हैं, रात में आरती से भी सन्तुष्ट करते हैं।)

(ख) कालः कस्य रसं पिबति?

(समय किसका रस पीता है ?)

उत्तर – काल: आदानस्य प्रदानस्य कर्त्तव्यस्य च क्षिप्रम् अक्रियमाणस्य कर्मण: रसं पिबति।

(समय आदान, प्रदान और करने योग्य कार्य यदि तुरन्त नहीं किये जाते तो उसका रस पी जाता है।)

(ग) घटमूल्यार्थं यदा मल्लिका स्वाभूषणं दातुं प्रयतते तदा कुम्भकारः किं वदति ?

(घड़े के मूल्य के लिए जब मल्लिका अपने आभूषण देने का प्रयास करती, तब कुम्हार क्या कहता है ?)

उत्तर – कुम्भकारः वदति-पुत्रिके! नाहं पापकर्म करोमि। कथमपि नेच्छामि त्वाम् आभूषण-विहीनां कर्तुम्। नयतु यथाभिलषितान् घटान्। दुग्धं विक्रीय एव घटमूल्यं ददातु।

(कुम्हार कहता है-पुत्री ! मैं पाप का काम नहीं कर सकता। तुमको आभूषण से रहित नहीं करना चाहता। जितने चाहती हो घड़े ले जाओ। दूध बेचकर ही घड़ों का मूल्य दे देना।)

(घ) मल्लिकया किं दृष्ट्वा धनो: ताडनस्य वास्तविकं कारणं ज्ञातम् ?

(मल्लिका ने क्या देखकर गाय के मारने का वास्तविक कारण जाना ?)

उत्तर – धेनोः पूर्णमासपर्यन्तं दोहनं न कृतम्। सा पीडाव अनुभवति स्म। एतत् सर्वं दृष्ट्वा मल्लिका धनोः ताडनस्य वास्तविकं कारणं ज्ञातम्।

(गाय का पूरे महीने भर दूध नहीं दुहा गया था। वह पीड़ा का अनुभव करती है। यह सब देखकर मल्लिका ने गाय के मारने का कारण जाना।)

(ङ) मासपर्यन्तं धेनोः अदोहनस्य किं कारणमासीत् ?

(महीने भर तक गाय के दोहन न करने का क्या कारण था ?)

उत्तर – मासपर्यन्तं धेनोः अदोहनस्य कारणं मासान्ते अधिकाधिकं दुग्धं प्राप्तिः आसीत् ।

(महीने भर तक गाय के दोहन न करने का कारण महीने के अन्त में अधिक-से-अधिक दूध प्राप्ति था।)

प्रश्न ३. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत

(रेखांकित पद के आधार पर प्रश्ननिर्माण कीजिए-)

(क) मल्लिका सखिभिः सह धर्मयात्रायै गच्छति स्म

(मल्लिका सखियों के साथ धार्मिक यात्रा के लिए जा रही थी।)

प्रश्न निर्माणम् -मल्लिका काभिः सह धर्मयात्रायै गच्छति स्म ?

(मल्लिका किनके साथ धार्मिक यात्रा के लिए जा रही थी ?)

(ख) चन्दन: दुग्धदोहनं कृत्वा एव स्वप्रातराशस्य प्रबन्धम् अकरोत् ।

(चन्दन ने दूध का दोहन करके ही अपने सुबह के नास्ते का प्रबन्ध किया।)

प्रश्ननिर्माणम् – चन्दनः दुग्धदोहनं कृत्वां एव कस्य प्रबन्धम् अकरोत् ?

(चन्दन ने दूध का दोहन करके ही किसका प्रबन्ध किया ?)

(ग) मोदकानि पूजानिमित्तानि रचितानि आसन्।

(लड्डू पूजा के लिए बनाये गए थे।)

प्रश्ननिर्माणम्-कानि पूजानिमित्तानि रचितानि आसन् ?

(क्या पूजा के लिए बनाये गए थे?)

(घ) मल्लिका स्वपतिं चतुरतमं मन्यते।

(मल्लिका अपने पति को सबसे चतुर मानती है।)

प्रश्ननिर्माणम् मल्लिका स्वपति कथं मन्यते ?

(मल्लिका अपने पति को कैसा मानती है ?)

(ङ) नन्दिनी पदाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति।

(नन्दिनी पैरों से मारकर चन्दन को लहुलुहान करती है।)

प्रश्ननिर्माणम् – का पदाभ्यां ताडयित्वा चन्दनं रक्तरञ्जितं करोति ?

(कौन पैरों से मारकर चन्दन को लहुलुहान करती है ?)

प्रश्न ४. मञ्जूषायाः सहायतया भावार्थे रिक्तस्थानानि पूरयत

(मंजूषा की सहायता से भावार्थ में रिक्तस्थानों की पूर्ति कीजिए-)

गृहव्यवस्थायै, उत्पादयेत्, समर्थकः, धर्मयात्रायाः, मङ्गलकामनाम्, कल्याणकारिणः।

यदा चन्दनः स्वपत्न्या काशीविश्वनाथं प्रति १. ………… विषये जानाति तदा सः क्रोधित: न भवति यत् तस्याः पत्नी तं २. ………. कथयित्वा सखीभिः सह भ्रमणाय गच्छति अपि तु तस्याः यात्रायाः कृते ३. ………..कुर्वन् कथयति यत् तव मार्गाः शिवाः अर्थात् ४. ………. भवन्तु। मार्गे काचिदपि बाधाः तव कृते समस्यां न ५. ……….  । एतेन सिध्यति यत् चन्दनः नारीस्वतन्त्रताया: ६. ……….  आसीत्।

उत्तर -१. धर्मयात्रायाः, २. गृहव्यवस्थायै, ३. मङ्गलकामनाम्, ४. कल्याणकारिणः, ५. उत्पादयेत्, ६. समर्थकः।

प्रश्न ५. घटनाक्रमानुसारं लिखत

(घटना को क्रम के अनुसार लिखिए-)

(क) सा सखीभिः सह तीर्थयात्रायै काशीविश्वनाथमन्दिरं प्रति गच्छति।

(ख) उभौ नन्दिन्याः सर्वविधपरिचर्या कुरुतः।

(ग) उमा मासान्ते उत्सवार्थ दुग्धस्य आवश्यकताविषये चन्दनं सूचयति।

(घ) मल्लिका पूजार्थं मोदकानि रचयति।।

(ङ) उत्सवदिने यदा दोग्धुं प्रत्यनं करोति तदा नन्दिनी पादेन प्रहरति।

(च) कार्याणि समये करणीयानि इति चन्दनः नन्दिन्याः प्रादप्रहारेण अवगच्छति।

(छ) चन्दनः उत्सवसमये अधिकं दुग्धं प्राप्तुं मासपर्यन्तं दोहनं न करोति।

(ज) चन्दनस्य पत्नी तीर्थयात्रा समाप्य गृहं प्रत्यागच्छति।

उत्तर – (घ)→ (क)→ (ग) → (छ) → (ज) → (ख) → (ङ) → (च)।

प्रश्न ६. अधोलिखितानि वाक्यानि कः कं प्रति कथयति इति प्रदत्तस्थाने लिखत

(नीचे लिखे वाक्य कौन किससे कह रहा है ऐसा दिए गए स्थान में लिखिए-)

उदाहरणम्                                कः/का     कं/काम्

स्वामिन् ! प्रत्यागता अहम्। आस्वादय प्रसादम्। मल्लिका   चन्दनं प्रति।

उत्तर

प्रश्न ७. पाठस्य आधारेण प्रदत्तपदानां सन्धिं/सन्धिविच्छेदं वा कुरुत

(पाठ के आधार पर दिए गए पदों की सन्धि अथवा सन्धिच्छेद कीजिए-)

उत्तर-

(क) शिवास्ते = शिवाः + ते

(ख) मनः + हर: = मनोहर:

(ग) सप्ताहान्ते = सप्ताह + अन्ते

(घ) नेच्छामि = न + इच्छामि।

(ङ) अत्युत्तमः = अति + उत्तमः

(अ) पाठाधारेण अधोलिखितपदानां प्रकृति – प्रत्ययं च संयोज्य/विभज्य वा लिखत

(पाठ के आधार पर नीचे लिखे पदों के प्रकृति और प्रत्यय मिलाकर अथवा अलग करके लिखिए-)

उत्तर-

(क) करणीयम् = कृ + अनीयर्

(ख) वि + क्री + ल्यप् = विक्रीय

(ग) पठितम् = पठ् + क्त

(घ) ताडय् + क्त्वा  = ताडयित्वा

(ङ) दोग्धुम् = दुह् + तुमुन्।

NCERT Class 10 Sanskrit Shemushi Book Solution Chapter 3 : गोदोहनम्

Leave a Reply

Your email address will not be published. Required fields are marked *