MP Board Class 7th Sanskrit Surbhi Solution Chapter 2 – कालबोध:

MP Board Class 7th संस्कृत Chapter 2 कालबोध: अभ्यास

प्रश्न 1.
एक शब्द में उत्तर लिखो-
(क) सप्ताहे कति दिनानि भवन्ति?                         

उत्तर: सप्त

(ख) कति तिथयः भवन्ति? 
उत्तर: पञ्चदश

(ग) सूर्यः कस्यां दिशि उदेति?                             

उत्तर: पूर्वस्यां

(घ) वर्षे कति मासाः भवन्ति? 
उत्तर: द्वादश

(ङ) चैत्रवैशाखयोः कः ऋतुः भवति?
उत्तर: बसन्तः।

प्रश्न 2.
एक वाक्य में उत्तर लिखो
(क) माघफाल्गुनयोः कः ऋतुः भवति 
उत्तर:
माघफाल्गुनयोः शिशिरः ऋतुः भवति।

(ख) चन्द्रः कदा पूर्णतां प्राप्नोति?
उत्तर:
चन्द्रः पूर्णिमायां पूर्णतां प्राप्नोति। 

(ग) अमावस्या कस्मिन् पक्षे भवति?
उत्तर:
अमावस्या कृष्णपक्षे भवति।

(घ) कौ द्वौ पक्षौ भवतः?
उत्तर:
शुक्लपक्षः, कृष्णपक्षः च इति द्वौ पक्षौ भवतः।

प्रश्न 3. उपयुक्त जोड़े बनाइए

उत्तर:
(क) → (4)
(ख) → (6)
(ग) → (5)
(घ) → (1)
(ङ) → (3)
(च) → (2)

प्रश्न 4.
नीचे लिखे हुए शब्दों में से उपयुक्त शब्द चुनकर खाली स्थानों को पूरा करो
(क) शुक्लपक्षे ……….. तिथिः भवति। (अमावस्या/पूर्णिमा)
(ख) ज्येष्ठमासानान्तरम् ………. मासः भवति। (श्रावण/आषाढः)
(ग) सप्ताहे ……….. दिनानि भवन्ति। (नव/सप्त)
(घ) शुक्लपक्षे चन्द्रः क्रमशः ……….। (क्षीयते/वर्धते)
(ङ) पक्षे तिथयः ……… भवन्ति। (षोडश/पञ्चदश)
उत्तर:
(क) पूर्णिमा
(ख) आषाढ़ः
(ग) सप्त
(घ) वर्धते
(ङ) पञ्चदश।

प्रश्न 5.
निम्नलिखित शब्दों के पर्यायवाची शब्दों को लिखो             

(चन्द्रः, पृथ्वी, वासरः, निशा)
उत्तर:
(क) चन्द्रः – शशिः, शशाङ्क।
(ख) पृथ्वी – धरा, अचला।
(ग) वासरः – दिवसः, दिनम्।
(घ) निशा – रजनी, राका।

प्रश्न 6.
पाठ में आये हुए अव्यय शब्दों को चुनकर पाँच वाक्य बनाओ।
उत्तर:
अव्यय शब्द :
यदा, तत्र, तदा, यथा, अत्र ।

वाक्य प्रयोग :

  1. यदा सूर्यः उदेति, तदा अहम् व्यायामम् करोमि।
  2. अहम् एकम् व्यालम् अपश्यत् तदा अहम् भयभीतः जातः।
  3. अत्र आगच्छ।
  4. तत्र सः अगच्छत्।
  5. यथा सः निर्दिष्टः तथा सः अकरोत्।

प्रश्न 7.
रिक्त स्थानों को पूरा करो-
(क) वसन्तः ……….. वर्षा ……… , ……… , शिशिरः।
(ख) शनिवासरः ……… , ……… मङ्गलवासरः ………… , …………… , ………..।
(ग) चैत्रः ………. आषाढः ……….. आश्विनः ……….. पौषः ……….।
(घ) ……… द्वादशः ………. , ……… , पञ्चदश, ……….. , ………. , ………… , नवदश ……….।
(ङ) प्रतिपदा ……….. , ……….. , ……….. पञ्चमी …………… , …………. नवमी ……….. , ………. त्रयोदशी ………. अमावस्या।
उत्तर:
(क) ग्रीष्म, शरद, हेमन्त।
(ख) रविवासरः, सोमवासरः, बुधवासरः, गुरुवासरः, शुक्रवासरः।
(ग) वैशाखः, ज्येष्ठः, श्रावणः, भाद्रपदः, कार्तिकः, मार्गशीर्ष, माघः, फागुनः।
(घ) एकादशः, त्रयोदश, चतुर्दश, षोडशः, सप्तदश, अष्टादश, विंशति।
(ङ) द्वितीया, तृतीया, चतुर्थी, षष्ठी, सप्तमी, अष्टमी, दशमी, एकादशी, द्वादशी, चतुर्दशी
।।

Leave a Reply

Your email address will not be published. Required fields are marked *