Class 9 Sanskrit Shemushi Objective Question कक्षा नवमी संस्कृत शेमुषी वस्तुनिष्ठ प्रश्न

संस्कृत : कक्षा IX

वस्तुनिष्ठ प्रश्न : सेट – I

प्रश्न १. युग्ममेलनं कुरुत-

उत्तर– (क)→(iv), (ख) →(vi), (ग)→(i), (घ) →(ii), (ङ) →(iii), (च)→(v)।

प्रश्न २. एकवाक्येन उत्तरं लिखत-

(क) ‘पठति’ क्रियापदे का धातुः ?

(ख) ‘गम्’ धातोः लङ्लकारस्य उत्तमपुरुष एकवचनस्य रूपं लिखत ।

(ग) ‘भविष्यति’ इति रूपं कस्य लकारस्य अस्ति ?

(घ) ‘पिबन्तु’ इति पदे वचनम् किम् ?

(ङ) ‘प्रहार:’ इत्यस्मिन् पदे उपसर्गः अस्ति ?

(च) ‘दुराचारः’ पदे उपसर्गः किम् ?

उत्तर- (क) ‘पठ्’ धातु:, (ख) अगच्छम्, (ग) लृट्लकारस्य, (घ) बहुवचनम्, (ङ) प्र, (च) दुर् ।

प्रश्न ३. उचितविकल्पं चित्वा लिखत-

(क) ‘शिवास्ते’ इत्यस्य सन्धिविच्छेदः अस्ति-

 (i) शिवा + ते

(ii) शिव + ते

(iii) शिवाः + ते

(iv) शिवा + स्ते ।

(ख) ‘अति + उत्तमः’ इत्यस्य सन्धिः भवति-

(i) अतिउत्तमः

(ii) अत्युत्तमः

(iii) अतियुत्तम्

(iv) अतयुत्तमः ।

(ग) ‘यण्’ सन्धेः उदाहरणम् अस्ति-

(i) सूर्योदयः

(ii) प्रत्यवदत्

(iii) मनोहर:

(iv) पुरस्कारः ।

(घ) ‘चौरभयम्’ इत्यस्य समासविग्रहः भवति-

(i) चौर भयम्

(ii) चौरस्य भयम्

(iii) चौरेण भयम्

(iv) चौरात् भयम्।

(ङ) ‘लतावृक्षौ’ इत्यस्य समासविग्रहः अस्ति-

(i) लता वृक्षः

(ii) लता च वृक्षः च

(iii) लते च वृक्षे च

(iv) लता वृक्षौ च ।

(च) ‘यथाशक्तिः’ इत्यस्मिन् पदे समासः अस्ति-

(i) बहुव्रीहिः

(ii) अव्ययीभावः

(iii) कर्मधारयः

(iv) द्विगुः।

उत्तर– (क) →(iii), (ख) →(ii), (ग) →(ii), (घ) →(iv), (ङ) →(ii), (च) →(ii) |

प्रश्न ४. रिक्तस्थानानि पूरयत-

(क) रोदितुम् = रुद् + ……………      (तुमुन् / क्त्वा)

(ख) आ + गम् + ल्यप् = ……………  (आगम्य / आदाय)

(ग) दृश् +……………= दृष्ट्वा ।        (ल्यप् / क्त्वा)

(घ) कविः काम् सम्बोधयति ?         (लताम् / वाणीम्)

(ङ) स्वर्णकाकः कान् अखादत् ?       (कणकान् / तण्डुलान्)

(च) सरसा: रसाला: कदा लसन्ति ?     (ग्रीष्मे / वसन्ते)

उत्तर- (क) तुमुन्, (ख) आगम्य, (ग) क्त्वा, (घ) वाणीम्, (ङ) तण्डुलान्, (च) वसन्ते।

प्रश्न ५. शुद्धवाक्यानां समक्षे ‘आम्’ अशुद्धवाक्यानां समक्षे ‘न’ लिखत

(क) ‘खिन्नः बालः’ अत्र ‘खिन्नः’ इति विशेषणम् अस्ति ।

(ख) ‘प्रीतः बालकः’ अत्र ‘बालकः’ इति विशेषणम् अस्ति ।

(ग) ‘सरस्वती’ शब्दस्य पर्यायपदं वाणी अस्ति ।

(घ) ‘पवनः’ इत्यस्य पर्यायपदं तीरे अस्ति ।

(ङ) ‘कठोरम्’ इत्यस्य विलोमपदं मृदुम् अस्ति ।

(च) ‘नीरस:’ इत्यस्य विलोमपदं ‘विरसः ‘ भवति ।

उत्तर- (क) आम्, (ख) न, (ग) आम्, (घ) न, (ङ) आम्, (च) न।

संस्कृत : कक्षा IX

वस्तुनिष्ठ प्रश्न : सेट – II

प्रश्न १. युग्ममेलनं कुरुत-

उत्तर– (क) →(iv), (ख) →(i), (ग) →(vi), (घ) →(ii), (ङ) →(iii), (च)→(v)।

प्रश्न २. एकवाक्येन उत्तरं लिखत-

(क) ‘गच्छति’ इति क्रियापदे का धातुः अस्ति ?

(ख) ‘पठिष्यति’ क्रियापदे कः लकारः अस्ति ?

(ग) ‘भव’ इति पदं कस्मिन् पुरुषे भवति ?

(घ) ‘पिबतः’ इति पदे किं वचनम् ?

(ङ) ‘पराजयः’ इत्यस्मिन् पदे कः उपसर्गः ?

(च) ‘अपवादः’ इत्यस्मिन् उपसर्गः कः अस्ति ?

उत्तर – (क) ‘गम्’ इति धातु:, (ख) लृट्लकारः, (ग) मध्यमपुरुषे, (घ) द्विवचनम्, (ङ) परा, (च) अप।

प्रश्न ३. उचितविकल्पं चित्वा लिखत-

(क) ‘दैत्य + अरि:’ इत्यस्य सन्धिः अस्ति-

(i) दैत्यरिः

(ii) दैत्यारिः

(iii) दैतयरि:

(iv) दैतयारिः।

(ख) ‘सूर्योदयः’ इत्यस्य सन्धिविच्छेदः अस्ति-

(i) सूर्य + उदय:

(ii) सूय + उदयः

(iii) सूर्यो + उदय:

(iv) सूर्यो + दयः।

(ग) ‘इत्युक्त्वा’ इत्यस्य सन्धिविच्छेदः भवति-

(i) इति + क्त्वा

(ii) इती + त्वा

(iii) इति + उक्त्वा

(iv) इती + क्त्वा।

(घ) ‘जले मग्नः’ इत्यस्य समस्तपदं भवति-

(i) जलेमगन:

(ii) जलमग्नः

(iii) जलस्य मग्नः

(iv) जलाय मग्नः।

(ङ) घनश्यामः इत्यस्य विग्रहः भवति-

(i) घन इव श्यामः

(ii) घन श्यामः

(iii) श्यामः घनः

(iv) श्यामाय घनः ।

(च) ‘अव्ययीभावः’ इति समासस्य उदाहरणम् अस्ति-

(i) घनश्यामः

(ii) नवरात्रम्

(iii) महापुरुषः

(iv) प्रतिदिनम् ।

उत्तर- (क) (ii), (ख) (i), (ग) (iii), (घ) (ii), (ङ) (i), (च) (iv) ।

प्रश्न ४. रिक्तस्थानानि पूरयत-

(क) वि + ……………+ ल्यप् = विलोक्य।              (लोक/संसार:)

(ख) लघु + तमप् = ……………                 (लघुतर:/लघुतमः)

(ग) कृ + ……………= करणीयम् ।               (तव्यत्/अनीयर्)

(घ) कीदृशीं वीणां निनादयितुं प्रार्थयति ?          (नवीनाम्/प्राचीनाम्)

(ङ) माता काम् आदिशत् ?                      (चटकाम्/पुत्रीम्)

(च) वित्ततः क्षीणः कीदृशः भवति ?              (अक्षीण:/सुखी)

उत्तर—(क) लोक्, (ख) लघुतमः, (ग) अनीयर्, (घ) नवीनाम्, (ङ) पुत्रीम्, (च) अक्षीणः ।

प्रश्न ५. शुद्धवाक्यानां समक्षम् आम् अशुद्धवाक्यां समक्षं न इति लिखत-

(क) ‘पलायमानं श्वानम्’ अत्र ‘श्वानम्’ विशेष्यम् अस्ति ।

(ख) ‘त्वरमाणाः वयस्याः’ अत्र ‘त्वरमाणाः’ इति विशेषणम् अस्ति।

(ग) ‘तटे’ इत्यस्य पर्यायपदं ‘तीरे’ अस्ति ।

(घ) ‘आम्रम्’ इत्यस्य पर्यायपदं ‘कदली’ भवति ।

(ङ) ‘कटुः’ इत्यस्य विलोमपदं मधुरम् भवति।

(च) ‘श्वेतः’ इत्यस्य विलोमपदं ‘कृष्णः’ अस्ति ।

उत्तर- (क) आम्, (ख) आम्, (ग) आम्, (घ) न, (ङ) आम्, (च) आम्।

Leave a Reply

Your email address will not be published. Required fields are marked *