MP Board Class 10th Sanskrit Shemushi Solution Chapter 6 – सुभाषितानि

पाठ : षष्ठी : – सुभाषितानि

Chapter 6 – सुभाषितानि  हिन्दी अनुवाद, शब्दार्थ एवं अभ्यास

पाठ का अभ्यास

प्रश्न १. एकपदेन उत्तरं लिखत

(एक शब्द में उत्तर लिखिए-) 

(क) मनुष्याणां महान् रिपुः कः ?

( मनुष्यों का सबसे बड़ा शत्रु कौन है ?)

उत्तर-आलस्यम्। (आलस्य)

(ख) गुणी किं वेत्ति?

(गुणवान् क्या जानता है ?)

उत्तर -गुणम्। (गुणों को)।

(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता ?

(किनकी सम्पत्ति और विपत्ति में समानता रहती है ?)

उत्तर -महताम्। (महान लोगों की)।

(घ) पशुना अपि कीदृशः गृहयते ?

(पशुओं के द्वारा भी कैसा ग्रहण किया जाता है ?)

उत्तर -उदीरितोऽर्थः।

(कही हुई बात का अर्थ)।

(ङ) उदयसमये अस्तसमये च कः रक्तः भवति ?

(उदय के समय और अस्त के समय कौन लाल होता है ?)

उत्तर -सविता। (सूर्य)।

प्रश्न २. अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत

(नीचे लिखे प्रश्नों के उत्तर संस्कृत भाषा में लिखिए-)

(क) केन समः बन्धुः नास्ति ?

(किसके समान मित्र नहीं है ?)

उत्तर -उद्यमेन समः बन्धुः नास्ति ?

(परिश्रम के समान मित्र नहीं है।)

(ख) वसन्तस्य गुणं कः जानाति।

(वसन्त के गुण को कौन जानता है ?)

उत्तर -वसन्तस्य गुणं पिक: जानाति।

(वसन्त के गुण को कोयल जानती है।)

(ग) बुद्धयः कीदृश्यः भवन्ति ?

(बुद्धियाँ कैसी होती हैं ?)

उत्तर -बुद्धयः परेङ्गितज्ञानफलाः भवन्ति।

(बुद्धियाँ दूसरों के संकेतजन्य ज्ञान रूपी फल देने वाली होती हैं।)

(घ) नराणां प्रथमः शत्रुः कः ?

(मनुष्यों का पहला शत्रु कौन है ?)

उत्तर -नराणां प्रथमः शत्रुः क्रोधः।

(मनुष्यों का पहला शत्रु क्रोध है।)

(ङ) सुधियः सख्यं केन सह भवति?

(विद्वानों की मित्रता किनके साथ होती है ?)

उत्तर -सुधियः सख्यं सुधिभिः सह भवति।

(विद्वानों की मित्रता विद्वानों के साथ होती है।)

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः ?

(हमारे द्वारा कैसे वृक्ष का आश्रय लेना चाहिए ?)

उत्तर -अस्माभिः फलच्छायासमन्वितः महावृक्षः सेवितव्यः।

(हमारे द्वारा फल और छाया से युक्त वृक्ष का आश्रय लेना चाहिए।)

प्रश्न ३. अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्तिं कुरुत

(नीचे लिखे हुए दोनों अन्वयों में रिक्त स्थानों की पूर्ति कीजिए-)

उत्तर

(क) यः निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे सः ध्रुवं प्रसीदति। यस्य मन: अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति ?

(ख) विचित्रे संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः, खरः भारस्य वहने (वीरः)। (भवति)।

प्रश्न ४. अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत

(नीचे लिखे वाक्यों के लिए समानार्थक श्लोकांशों को पाठ से चुनकर लिखिए-)

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति ।

उत्तर – अनुक्तमप्यूहति पण्डितो जनः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रतां करोति। . .

उत्तर -समानशीलव्यसनेषु सख्यम्।

(ग) परिश्रमं कुर्वाणः नरः कदापि दुःखं न प्राप्नोति ।

उत्तर -नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।

उत्तर-संपत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्न ५. यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत

(जैसा निर्देश हो परिवर्तन करके वाक्य रचिए-)

(क) गुणी गुण जानाति। (बहुवचने)

उत्तर -गुणिनः गुणान् जानन्ति।

(ख) पशुः उदीरितम् अर्थ गृह्वाति। (कर्मवाच्ये)

उत्तर -पशुना उदीरितः अर्थः गृह्यते।।

(ग) मृगाः मृगैः सह अनुव्रजन्ति। (एकवचने)

उत्तर -मृगः मृगेण सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)

उत्तर -केन छाया निवार्यते।

(ङ) तेन एव वह्निना शरीरं दयते। (कर्तवाच्ये)

उत्तर -सः एव वह्निः शरीरं दहति।

(अ) सन्धिं/सन्धिविच्छेदं कुरुत (सन्धि/सन्धि-विच्छेद कीजिए-)

उत्तर – (क) न + अस्ति + उद्यमसमः =  नास्त्युद्यमसमः

(ख) तस्य + उपगमे = तस्यापगमे

(ग) अनुक्तम् + अपि + ऊहति =  अनुक्तमप्यूहति

(घ) गावः + च = गावश्च

(ङ) न + अस्ति = नास्ति

(च) रक्तः + च + अस्तमये = रक्ताश्चास्तमये

(छ) योजकः + तत्र = योजकस्तत्र

(आ) समस्तपदं/विग्रहं लिखत (समस्तपद/विग्रह लिखिए-)

उत्तर

(क) उद्यमसमः – उद्यमेन समः

(ख) शरीरे स्थितः – शरीरस्थितः

(ग) निर्बलः – निर्गत: बलः यस्मात् सः

(घ) देहस्य विनाशनाय – देहविनाशाय

(ङ) महावृक्षः – महान् चासौ वृक्षः

(च) समानं शीलं व्यसनं येषां तेषु – समानशीलव्यसनेषु

(छ) अयोग्यः – न योग्यः

प्रश्न ७. अधोलिखितानां पदानां विलोमपदानि पाठात् चित्वा लिखत

(नीचे लिखे शब्दों के विलोम शब्द पाठ से चुनकर लिखिए-)

(क) प्रसीदति (ख) मूर्खः (ग) बली (घ) सुलभः (ङ) संपत्ती (च) अस्तमये (छ) सार्थकम्

उत्तर(क) प्रकुप्यति, (ख) पण्डितः, (ग) निर्बलः, (घ) दुर्लभः, (ङ) विपत्तौ, (च) उदये, (छ) निरर्थकम्।

(अ) संस्कृतेन वाक्यप्रयोगं कुरुत

(संस्कृत के द्वारा वाक्य प्रयोग कीजिए-)

(क) वायसः (ख) निमित्तम् (ग) सूर्यः (घ) पिकः (ङ) वह्निः

उत्तर

(क) एकस्मिन् वने एकः वायसः आसीत्।

(ख) सर्वे धनस्य निमित्तम् कार्यम् कुर्वन्ति।

(ग) सूर्यः उदये रक्तः भवति।

(घ) पिकः मधुरम् कूजति।

(ङ) काष्ठगत: वह्निः इव क्रोधः शरीरं दहते।

परियोजनाकार्ययम्

प्रश्न (क) उद्यमस्य महत्त्वं वर्णयतः पञ्चश्लोकान् लिखत।

(उद्यम के महत्त्व का वर्णन करते हुए पाँच श्लोकों को लिखिए-)

उत्तर

(1) उद्यमेन हि सिद्धयन्ति कार्याणि न मनोरथैः।

न हि सुप्तस्य सिंहस्य प्रविश्यन्ति मुखे मृगाः॥

(2) उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः।

षडेते यत्र विद्यन्ते, तत्र देवः सहायकृत॥

(3) न दैवमिति सञ्चिन्त्य त्यजेदुद्योगमात्मनः।

अनुद्यमेन कस्तैलं तिलेभ्यः प्राप्तुमर्हति ॥

(4) षड्दोषा पुरुषेणेह हातत्या भूमिमिच्छता।

निन्द्रा तन्द्रा भयं क्रोधं आलस्यं दीर्घसूत्रता ॥

(5) मन्दोऽपि सुज्ञतामेति अभ्यासकारणात् सदा।

घर्षणात् सततं रज्जो रेखा भवति चोपले॥

अथवा

कापि कथा या भवद्भः पठिता स्यात्,

यस्याम् उद्यमस्य महत्वं वर्णितम्,

तां स्वभाषया लिखत।

(कोई कहानी जो आपने पढ़ी हो और जिसमें परिश्रम के महत्व का वर्णन किया गया हो, उसे अपनी भाषा में लिखए।)

उत्तर छात्र शिक्षक की सहायता से स्वयं करें।

प्रश्न (ख) निमित्तमुद्दिश्य यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। यदि भवता कदापि ईदृशः अनुभवः कृतः तर्हि स्वीकृतभाषया लिखत।

(जो किसी कारण से अत्यधिक क्रोध करता है, वह उस कारण के समाप्त होने पर निश्चित रूप से प्रसन्न हो जाता है। यदि आपके द्वारा कभी ऐसा अनुभव किया गया हो तो अपनी भाषा में लिखिए-)

उत्तर – छात्र शिक्षक की सहायता से अपना अनुभव लिखें।

Leave a Reply

Your email address will not be published. Required fields are marked *